________________
Shn Mahavir Jain Aradhana Kendra
दात्रुंजय
॥ ४७२ ॥
www.kobatirth.org
अधिष्टितं सर्वकामान् । शांतिभक्त्या प्रयछति ॥ १५ ॥ प्राङ्मुखस्याथ चैत्यस्य । तस्य पंचधनुर्भिते ॥ इशानकोणे योऽस्ति । चिंतारत्नं स यछति ॥ १६ ॥ श्रध्युष्टकोटयो देवा-स्तकपडुमस्थिताः ॥ शांत्याराधनकर्त्तृच्यो । ददते सर्वमीप्सितं ॥ १७ ॥ पारलौकिकसं सि६- स्तीर्थत्वाददाश्रयात् ॥ तत्रैव भवति प्राज्य - पुण्यभाजां न संशयः ॥ १८ ॥ विहृत्य सर्वशृंगेषु | जगवानथ पावयन् ॥ पादन्यासैर्धरां प्राप । क्रमानजपुरं पुरं ॥ १७ ॥ शांतिसूचक्रधरो । मत्वा तातं जिनेश्वरं । संप्राप्तं त्वरितं नंतु-माययौ सपरिच्छदः ॥ २० ॥ नत्वा
निषषु । सभ्येष्वथ जिनेश्वरः || देशनामास्यकमला- न्मकरंदवडुजगौ ॥ २१ ॥ शीलं शत्रुंजयः शैलः । शमत्वं जिनसेवनं ॥ संघः संघाधिपत्वं च । शिवप्रतिभुवस्त्वमी ॥ ॥ २२ ॥ श्रुत्वा चक्रधरः स्वामि-देशनामिति शस्तधीः ॥ नृत्यायोवाच संघाधि - पत्यं य मम प्रो ॥ २३ ॥
अथ स्वामी सुरानीतान् । लात्वा वासाक्षतांस्तदा || मालया सममेतस्य । मूर्न्यधाद्विदितोत्सवं ॥ २४ ॥ तामाशिषं जगर्त्तु - रादायाथ धराघवः ॥ संघं निमंत्रयामास । वास
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ४७२॥