SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माझा शत्रंजय सादः । स्वपुरे निरमीयत ॥ तत्तदायतुलं तीर्थ-मिदं सर्वत्र पावनं ॥ ५१ ॥ राम ॥ यत्र Ka समवसरणं । योजनांकक्तिौ विनोः ॥ तत्र मृता नरा दैवा-यास्यति सुगति ध्रुवं ॥ ५॥ ॥४६॥ कुरापेषु न धुगंधो । न कोटा न च पूतयः॥ नविष्यंति यतस्तत्र । जिनपादपवित्रिते ॥ ॥ ५३॥ अत्र ये त्यक्तसावया । जिनध्यानपरायणाः ॥ तपस्यति तपस्तेषां । न दूरे मुक्तिकामिनी ॥ ५५ ॥ नरके न न तिर्यक्षु । प्रयांत्यत्र मृताः खलु ॥ किंतु नृत्रिदिवश्रेयः-श्रेयांसि कलयंति ते ॥ ५५ ॥ सागरो यदयं तीर्थ-रकायै सगरेण च ॥ कष्टोऽष्टमजिनम्नात्रोदस्पृष्टस्तेन पावनः ॥ ५६ ॥ यद्राह्मीयं जिनस्नात्र-कृते ब्रह्मविमौजसा ॥ आनिन्ये सर्वथा तेन । पवित्रेयं बहूदका ॥ ५७ ॥ घनानामपि तीर्थानां । यत्संगतिरिहानवत् ॥ तेनेदमुत्तमं तीर्थे । सर्वकल्मषघातकं ॥ ५ ॥ चतुःशाखानिराराशे । धर्मोऽत्र शुजनावतः ॥ विस्तार शतशाखानिः । प्राप्स्यत्यन्निमतप्रदः ॥ एए ॥ धर्मोपदेशमासूत्र्य । स श्वं मुनिपुंगवः ॥ । ययौ सर्वोपकारकः॥६०॥ तत्र चंश्यशाश्चंद-प्रनोश्चश्मणीमयां ॥स - प्रासादां महामूर्ति । कारयामास हर्षतः ॥ ६१ ।। अदूरे सोमयशसा । कारितस्याईदोकसः ॥४६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy