________________
Acharya Shri Kallassagar
Gyanmandir
Shin Maha
Jain Aradhana Kendra
माहा
शत्रंजय । गहिलोः ॥ अजितस्य व्यधाप्य-प्रासादं नावतोऽय सः॥ १ ॥ गणनृविनिवनिः । श्रा-
Vवकैश्च सुरैरपि ॥ चक्रे तत्र प्रतिष्टाया । महः पूजापुरस्सरं ।। ७२ ॥ एन एवं शत्रुजये तीर्थे । कृत्वोक्षरं महीधवः ॥ चचाल रैवतं शृंगं । नंतुं सुरनरैः सह ॥
॥ ७३ ॥ चंझन्नासे श्रीचंद-प्रनं नत्वा जिनेश्वरं ॥ विमानै रैवतं शग-माससाद नराधिपः ॥ ४ ॥ विधाय तीर्थे तत्रापि । त्रिःप्रदक्षिणमादरात् ॥ गजेपदकुंमांबु । लात्वा प्राप जिनालयं ।। ७५ ॥ पूजांनुतिं नातं तत्रा-प्यकरोत्पूर्ववन्नृपः॥ ददौ पात्रान्लयौचित्य-दीनदानं च नावतः ॥३६॥ श्रीदे सिगिरौ विद्या-धरे देवगिरावपि ॥ अंधिकाख्येऽप्युमाशंना-वेवं सवनगेष्वपि ॥ ७ ॥ यात्रां च विधिना देव-पूजामपि च चकनृत् । चकार गुरुनिः साई। तदाझावशगो हि सः ॥ ७ ॥ व्यावृत्त्याबार्बुदे श्रीस-म्मेते वैज्ञारनामनि ॥ नमन जिनांश्च श्रमणान् । प्रापायोध्यां महीधवः ॥ ७ ॥ पावयन्नथ विश्वेशः। पादन्यासैर्वसुंधरां ॥ आकृष्ट श्व तत्पुण्यै-स्तत्रागादजितो जिनः ॥ ७० ॥ जिनागमनशसिन्य-श्चक्री दत्वा धनं घनं ॥ चिरोत्कंठी महोत्साहै-ययौ तं वंदितुं विभुं ॥ १ ॥ नत्वा नत्योल्लसमा । स्तु
॥
॥
For Private And Personal use only