SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युः श्रियः सर्वतोमुरूयोऽमुष्मिन् दत्तेन वाजिना ॥ गजेन गजगामिन्यः । कामिन्यः स्युः शुभवताः || २४ || मनोः पंचामृतस्नात्र-कृते गोदानमुत्तमं ॥ दत्ते मुदा यः स नवे-जोपतिर्गजगर्वितः ॥ २५ ॥ चंज्ञेदयमहाउत्र - सिंहासनसुचामरैः || दत्तैर्जनाः पुनश्चैतान् । लजंते न्यासगानिव ॥ २६ ॥ अत्र महाध्वजं योऽपि । ददन गुरुनियोगतः ॥ अनुत्तरसुखं भुक्त्वा । पदं प्राप्नोति शाश्वतं || २३ || सुवर्णरूप्यकुप्यैश्व | कलशान् योऽत्र कारयेत् ॥ स्वप्रेऽपि न स्यात्तस्यार्त्तिः । कलशं चैति शाश्वतं ।। २८ ।। परिधापनिकां पुण्य - पट्टसूत्रादिगुंफितां । कारयेद्यस्तु सोऽत्र स्या- विश्वशृंगारकारणं ॥ २५ ॥ पूजार्थं भूमिदानेन । जोगी नवति ज्ञावनृत् ॥ ग्रामारामादिदानेन । सार्वजौमश्च बुद्धिमान् ॥ ३० ॥ परिधाय महामाai | विधिनारात्रिकं दधन् || स्वर्गिणः सेवकान् कृत्वा । भुनक्ति सुरसंपदः ॥ ३१ ॥ दशनिः पुष्पमालानि-न्यं चातुर्थिकं तपः । ततो माल्यैर्दशगुणैः । क्रमात् षष्टाष्टपाक्षिकं ॥ ३२ ॥ मासकपण मुख्यं च । तीर्थेऽत्र जिनपूजया || लज्जते मानवाः सारं । फलं 'चैकाग्रसेवनात् ॥ ३३ ॥ युग्मं ॥ हिरण्यम्यलंकारै - ईत्तैरन्यत्र नाप्यते ॥ यत्पुण्यं तदिहै के - For Private And Personal Use Only माहा० ॥ ४२ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy