SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shin Maha Jain Aradhana Kendre www.kobatim.org Acharya Shn KailassagarsunGyanmandir माहा शत्रंजय पंतं तं कुन-कारं कारागृहादिव ॥ ते पुरादसहग्नावं । सर्वथा निरवासयन् ॥ ६ ॥ संन्नू- - य तैरय ज्ञात्वा । प्रत्यासन्नपथा व्रजन ॥ पापैरलुटि श्रीसंघ-उलघातिन्निरुश्तैः ॥ ७ ॥ दिशो दिशः पलायंते । तेषां पाताजनवजाः॥ यशांसीव पुराचारात् । पैशून्यात्सुगुणा श्व ॥॥ लुंटित्वा तेऽय ते संघ-मघौघोहोधर्धियः ॥ पुनः प्रापनिजं स्थानं। क्रगाः॥ नए ॥ इतश्च नदिलपुरा-धीश्वरोऽय निशम्य तत् ॥ वेगादेत्य महासैन्यैः । पनी पुरभवेष्टयत् ॥ ए० ॥ तत्सैन्यं महदालोक्य । जिल्ला नीतिगृतो नृशं ॥ तस्थुः प्राकारमध्यJ स्था । जीवा इव निगोदगाः ॥ १ ॥ तेषां कुकर्मनिरिव । नुनो वायुनिरुद्ययौ ॥ तदा - तस्य पुरस्यांत-ालयन ज्वलनो जनान् ॥ ५५ ॥ क्रोधः पुण्यमिवासाधुः । सगुणानिव सोऽनलः ॥ तत्पुरं दग्धुमीशोऽनू-हार्यमाणोऽपि वारिनिः ॥ ए३ ॥ दह्यमानैः किरातै स्तै-चलनेन समंततः ॥ धूमव्याकुलितैः कुंनी-पाकःखानि सेहिरे ।। ए ॥ धिगस्मानि- #रय संघो । ही पाप्मनिरुपधुतः ॥ तत्कर्म फलितं शीघ्र-मस्माकमतिदारुणं ॥ एए ॥ नि लोनः पुण्यवान् कुन-कारोऽस्मानप्यवारयत् ॥ निर्वासितः स चास्मानिः । कुकर्मनि ॥४॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy