SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥ ४ ॥ श्रुत्वा शक्रविप्रो । मुक्तकंठं च मायया ॥ नचैरुरोद राजें। दयाईहृदयं सृजन ॥ ३२ ॥ तश्च किवलं सर्व । राजघारमुपागतं ॥ राजाथ दुःखितं विप्रं । तं जगादेति सामगीः॥३॥ मा कुरुष्व शुचं विप्र । संसारस्थितिरीदृशी ॥ जातो म्रियेत जीवोऽत्र । न स्थिरं वस्तु तः क्वचित् ॥ ३४ ॥ जगत्पूज्या वजकाया । योगीज्ञ (जननायकाः ॥ गता अनंतास्तेऽप्यतं । का चिंता परदेहिनां ।। ३५ ॥ सप्तधातुनिबई यत् । क्षुद्शीतातपादिन्निः॥ पीड्यते तत्र देहे का । स्थिरता मूर्ख कल्पिता || ३६ ॥ ब्रातृपुत्रकलत्राद्याः। सर्वेऽपि स्वार्थहेतवे ॥ आयांति यांत्यपि सदा । उःख केवलमात्मनः ॥ ३७ ॥ यस्य स्वस्यापि देहो नो । वशे सर्वत्र लालितः ॥ तस्य मातृपितृत्रातृ-पुत्राद्या वशगाः कथं ॥ ३०॥ इति ब्रुवाणे पृथ्वीशे । शक्रः प्रत्यक्षरूपवान् ॥ जगाद च महीनेत-त्सि किं संसृतेः स्थिति ॥ ३५ ॥ सत्यमेताहगेवायं । संसारः सर्वदुःखदः ॥ किंत्वस्मिंश्च प्रमादांधा । विचेष्टंते यथा तथा ॥ ४० ॥ कर्मणोत्पद्यते विश्वं । कर्मणा च विलीयते ॥ तत्र बंधुसुतव्य-लानालाने तु का स्पृहा ॥ १ ॥ चक्रिन्निदर्शन मिदं । यथा पूर्व मृतास्तव ॥ षष्टिसहस्रास्त ॥४ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy