________________
Shin Mahavir Jain Aradhana Kendra
Acharya Shil kailag
Gyanmandit
शत्रंजय
माहा
॥४३॥
ह पराङ्मुखः ॥ १० ॥ मयैव :कृतं चक्रे । किंतु चात्यंतदारुणं ॥ वृहे वयसि तन्मेऽद्य फ- लितं सुतहानितः ॥ ११ ॥ त्वयैनं बालकं देव । हरता स्मरता क्रुधं ॥ वृहं मां मत्कलत्रं च । मुमुषु हृतवानसि ॥ १२ ॥ पाहि चकिन कुदैवान्मां । न्यायात वसुंधरां ॥ निर्वासय पुरात्पापं । त्नरतेशस्थिति स्मरन् ॥ १३ ॥ सुखगृध्रा हि दिक्पाला । विचैतन्या च नूरियं ॥ सर्वदेवमयस्तत्त्वं । किं न पासि नरेश मां ॥१४॥ सर्वश्राप्यजिते नाथे । व्रतनाजि जिनाधिपे ॥ त्वमेव पालको लोके । दोषाकर श्वाऽरवौ ॥ १५ ॥
तस्याकार्येति वचनं । विषमोऽप्य नृपोऽपि तं ॥ आकारयऊनैदोषं । स्वस्मिन्नेव विचिंतयन् ॥ १६ ॥ दर्शनाचक्रिणः सोऽपि । मुक्त्वा तं बालकं पुरः ॥ नच्चैरुरोद संस्थानान् । रोदयनपरानपि ॥ १७ ॥ रोदनांते पुनः पृष्ट-श्चक्रिणेति स गां जगौ ॥ स्वामिन् ममैकपुत्र
स्य । मुख किं कपयामि ते ॥ १७ ॥ अद्यैष मत्सुतो वालो । निशणो रजनीमुखे ॥ सह- • सैव महाक्रूरै-रदश्यत सरीसृपैः ॥ १७ ॥ नैष दोषो भुजंगानां । न चैतस्य ममापि च ॥
किंत्वधर्मो जने देशे । त्वयि वा वर्त्तते ननु ।। २० ॥ मंत्रयंत्रादिनिस्तत्त्व-मुल्लाघं कुरु बा
॥३॥
For Private And Personal use only