________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय लि- झुरापूरयझ्यात् ॥ ७ ॥ अथ क्षुब्धेषु नागेषु । नज्यमानेषु वेश्मसु ॥ पंकपातादात- माहाण
3 नादै-चुकोप ज्वलनप्रन्नः ॥ ७ ॥ अहो मूर्खा अमी चक्रि-सूनवो राज्यधर्मदाः॥ अस्म॥४० दुक्तं युक्तमपि । मन्वते न हि धिग्मदं ॥ ८ ॥ चिंतयित्वेति नागेशै-रन्यैरपि समन्वितः ॥
फणाटोपं महाकोपाद् । विभ्राणः फूत्कृति सृजन ॥ १ ॥ नत्पत्य सहसा श्वना-तत्रैत्य विषतिन्निः ॥ तानि षष्टिसहस्राणि । युगपज्ज्वलनोऽददत् ॥ २॥ ॥
इत्यासुध्य महादाहं । ज्वलनो भुजगेश्वरः ॥ पुनः स्वं स्थानमापेदे । कोपो रिपुवधावधिः ॥ ३ ॥ ततस्तु सैन्ये तुमुल-स्तदाघातान्महाननूत् ॥ वज्रपातादिव जने-ऽन्योऽन्यं व्याकुलताकरः ॥ ७ ॥ तदनाथं महत्सैन्यं । कांदिशीकमितस्ततः॥ सर्वोपायपरिव्रष्ट-मासीदेव विपर्ययात् ॥ ५ ॥ कणे क्षणे मनस्त्वन्य-चिंतयत्यात्मनो हितं ॥ स्वेच्या कुरुते दै.) व-मन्यदेवात्मनोऽहितं ॥ ६ ॥ दुःखोरगविषग्रस्ताः । सैनिका गतनायकाः॥ प्रमाय किं- ॥४॥ चिदश्रूणि । चिंतयामासुरित्यथ ॥ ७ ॥ पश्यतामपि सर्वेषा-ममी चक्रीशसूनवः॥ युगपद्यश्ता नागै-स्तदास्माकं बलं वृथा ॥ ॥ सूपैविधीयते सेना । स्वरदायै समंततः ॥
For Private And Personal use only