SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kenare Acharya Shin Kasagarson Gyantande शत्रुजय पशीर्षः प्रभुर्वनौ । ए३ ॥ मंझलीनूय कामिन्यो । हल्लीसकपराः परं ॥ पुरः प्रत्नोईस्तता- माहा J लै-राशु चेतो ह्यनयन् ॥ ७ ॥ ॥२३॥ चं कामरसव्यग्रे । कामिलोके मनो दधौ ॥ अत्रैवेचमुतान्यत्र । क्वाप्यस्तीत्यजितः प्र भुः॥ ५ ॥ सस्मारावधिना पूर्व-नवांस्तांस्तान गुणोत्तरान् ॥ अनुत्तरसुखान्येव । स्वस्याव नंदकराण्यपि ॥ ए६ ॥ स्मृत्वा तत्सहसा काम-रसाहिभुरपासरत् ॥ शर्करास्वादतो निंब फलास्वादादिव कणात् ॥ ए७ ॥ अहो सुखानि तान्येवं । नुक्त्वापि मम मानसं ॥ रंतुमित्यमुत्रापि । घिगिदं कामचेष्टितं ॥ ए७ ॥ अनंतनवतो भुक्ता-न्यपि सौख्यानि नूरिशः॥ नवे नवे नवानीवा-निलपत्यविदन जनः ॥ एए॥ भुक्तेष्वनंतसौख्येषु । न तृप्यति मना। जनः ॥ दुःखे तु लवमात्रेऽपि । सहसोछेगमेति च ॥ १० ॥ स्युः सुखानि नृशं पुण्या-श न्मनाक तस्मिंस्तु नादरः॥ फुःखानि च प्रमादात्स्यु-स्तस्मिन् सादर एव सः॥ ॥२३॥ नन्यं तथान्यस्य । फलानीचति ही जरुः ॥ नप्तेऽपि हि निंबबीजे । किं स्यात्कल्प'मांकुरः ॥॥ विषयामिषलोग्नेन । संसारजलधौ जनाः ॥ धीवरा अपि बद्ध्यते । मत्स्यवदुःखजा For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy