SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३८ ॥ www.kobatirth.org इति सेत्स्यति । प्राणिनो जिनदर्शनात् ॥ ॥ ८० ॥ बाल्येऽपि यौवने वायें । तिर्यक्जातौ च यत्कृतं ॥ तत्पापं विलयं याति । सिद्धाः स्पर्शनादपि ॥ ८१ ॥ तहानं तच वारिनं । तलं तत्तप स्त्रिधा ॥ तद्ध्यानमेकवेलं यत् । श्रीशत्रुंजयसेवनं ॥ ८२ ॥ इषइनलवोऽप्युप्तः । सत्क्षेत्रेऽत्र महाफलः ॥ श्रेयो यद् दिशति ज्ञानी । वेदैतन्न परः पुनः ॥ ८३ ॥ ये पुनव्यलक्षाणि । विधिना बहुन क्तितः ॥ जिनार्चयात्र सफली-कुर्वते ते नरोत्तमाः ॥ ८४ ॥ यात्रां पूजां संघरकां । यात्रिकस्तोमसत्कृतिं ॥ कुर्वाणोऽत्र सगोत्रोऽपि । स्वर्गलोके महीयते ॥ ॥ ८५ ॥ यात्रिकान् येऽस्य वार्धते । नरा इव्यं हरंति ये । पतंति नरके घोरे । सान्वयास्तेंसां नरात् ॥६॥ मनसापि यात्रिकाला - मतोऽस्य शेदचिंतनं ॥ न कार्य जन्मसाफल्य - मितार्जयता सुखं ॥ ७ ॥ अन्यतीर्थकृतं पाप- मेकजन्मानुगं जवेत् ॥ शत्रुंजये कृतं तच | वृद्धिमेति नवे नवे ॥ ८८ ॥ स्वर्लोके यानि बिंबानि । नूतले यानि वासव ॥ पातालेsपि तदतोऽप्यधिकेद जिनार्चना ॥ ८९ ॥ चिंतामणौ पाणिगते । किं दारिद्र्यज्ञयं ज|वेत् || नदिते च रवौ किं स्यात् । तमिस्रं जनतांध्यकृत् ॥ ५० ॥ धाराधरे करनीरे । किं For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादाण ॥ ३८ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy