SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहा० शत्रजयन चतुरस्त्यजन् ॥ चतुर्तिलोकपालैस्तैः । पंचमो लोकपालकः ॥ ए३ ॥ महाधरैश्च सामंतै- - मैत्रिनिः सैन्यनायकैः ॥ वृतश्चतुर्तिः प्रत्येकं । स रराज पथि व्रजन ॥ ए४ ॥ कलापकं ॥ ।। ७३॥ पुरो देवालयन्यस्त-जिनविप्रनावतः ॥ तस्य विघ्नं कर्तुमलं । नानूवन क्षुदेवताः॥ एए॥ अतिक्रामन् बदन देशान् । तत्पतिन्य नपायनी ॥ गृह्णन् काश्मीरदेश च । प्रापत्कतिपयैदिनैः॥ प्रातर्यावत्समं सैन्यै-रियेष गमनं नृपः॥ तावछैलमहालौ । शैलावरुधतां पथः ॥ ए || नाशीरं नृपतेः चिंचिद् । दृष्ट्वा नीतेरुपागमत् ॥ स्वामिन् शैलौ स्थिती मागैं । रुध्ध्वेति बहुलापकः ॥एना विज्ञाय कौतुकाशजा । समीपमगमत्तयोः॥ तावत्प्रलयशैलानौ । शैलावास्फलतां मिथः ॥ एए॥ तयोः संघट्टजन्मा यः। स्फुलिंगोत्कर नद्ययौ । जाने स एव वझवा-वह्निदंनोलिनास्कराः ॥ ३० ॥ ततो वह्निः समुत्पन्न-स्त्रिजगदहनदमः ॥ सेहे न केनचित्तेजो-लेश्येव मुनिसत्तमात् ॥१॥ आलोकितो महीशेन । सुमतिः स- चिवो जगौ ॥ स्वामिन केनापि देवेन । दुष्टेनैतहिचेष्टितं ॥२॥ तांत्यै नृपपूजाऔं । किं चिदाचर नक्तितः ॥ ततः प्रीतो यया सोऽपि । स्वं रूपं दर्शयिष्यति ॥ ३ ॥ ॥४०३।। For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy