SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Shil kailag Gyanmandit शत्रजय र तत्कृते ॥ २३ ॥ विरोधोऽपि नवेत्कार्ये । कस्मिन् कार्यः स वैरिणा ॥ बंधुना सह य.रं । माहाण तदेकातिनिषूदनं ॥ २५ ॥ निर्गुणोऽपि दरिशेऽपि । कदर्योऽप्यतिबदः ॥ बंधुरेव वरो य॥३०॥ स्मात् । स्वजीव श्व सोऽपरः ॥ २६ ॥ तीव्रणाप्यतिचंन । बंधुना संगमो वरः ॥ यन्मित्रे प्रियते पद्म-ममृतांशौ न जातुचित् ॥ २७ ॥ ये राज्यादिकृते बंधू-निष्टुरा नंति कोपतः ॥ी ते स्वांगानि स्वयं नित्वा । भुंजते ह्यतिलोन्नतः॥ ॥हितीयवाहुतुल्येन । जात्रा नूप कथं रणः ॥ त्वयारब्धो महालोन-पिशाचायत्तचेतसा ॥ २ ॥ तणाहिरम त्वं तु । संतु सौख्येन सैनिकाः ॥ नजंतु दिग्गजा राजन् । विश्रांतिं पन्नगः सह ॥ ३० ॥ त्वं चाराधयसे धर्मं । श्रीयुगादिजिनं तथा ॥ तेन निर्वासिता हिंसा । कथमानीयते हि सा॥ ३१ ॥श्रुत्वेति तापसमुखा-दयाईहृदयो नृपः ॥ नजगार गिरं धर्म-निनस्वांतसमस्थिति ॥ ३२ ॥ श्रीमुने नरतादित्य-यशोबाहुबलिमुखाः॥ स्वामिपुत्रा अपि मिथः । कारणाश्णमागमन् ॥ ॥३ ॥ ॥ ३३ ॥ तेऽपि तत्र निषूदंतो । गजाश्वनरसैरिजान् ॥ न दूपिता मनाग्यत्तत् । को हेतुर्घटते नन ॥ ३५ ॥ मनाता कोपकलुष-स्त्वसन्मार्गप्रवर्तकः ॥ स्वयं रणधुराधुर्यो । जातोऽवगण For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy