SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shin Maha Jain Aradhana Kenare www.kobatirtm.org Acharya Shri Kailassagaur Gyanmandir माहाo शत्रंजय मिन्यः सरितोऽन्नवन् ॥ कुलक्ष्योज्ज्वलानार्य । श्च सहुध्यो यथा ॥ ए ॥ चंदनं चंकि- J रणा-श्वारुचीनांशुकं तदा ॥ धेनूनां च नदीनां च । पयः कस्य सुखाय न ॥ ए३ ॥ वर्षा॥३ ॥ सु संचितस्तापः । स्मरनूर विनूरपि ।। तदा तेषामुद्दिदी । देहदाहप्रदो नृशं ॥ एच ॥ यो गमार्ग श्वापंकः । शुशे मार्गस्तदानवत् ॥ दिशः प्रसेः सर्वत्र । वीतरागदृशो यथा ॥५॥ सप्तबदास्तदा पुष्प-मकरंदेनालेनिरे ॥ मधुनः सहकारित्वं । गजदानसुगंधयः ॥ ए६ ॥ - ननो निर्मलतामाप । जिनधर्म श्वोच्चकैः ॥ कूपदेशवदेतेषां । राज्ञां कलुषतां मनः।। ए॥ इतश्च विमलबुद्धिर्नाम्ना सचिवपुंगवः । अन्येत्य शविकं स्वेशं । प्रणिपत्य व्यजिज्ञपत् ॥ ॥ एG ॥ स्वामिन्नत्रैव निकषा । कानने श्रीविलासके ॥ तापसाः पापशांत्यर्थ । ततः संति सत्तपः ॥ एए ॥ धरंतो वल्कलान जीर्णान् । कंदमूत्रफलाशिनः ॥ अस्ति चेयुष्मदादेशो । नमामोऽमूंस्तदा वयं ॥ १० ॥ इत्याकर्ण्य नरेशोऽपि । सचिवोक्तं समर्थयन् ॥ नहाय सर्वसैन्येन । तदंतिकमयागमत ॥१॥ वल्कलाबादनधरं । पर्यंकासनसंस्थितं ॥ जपमालापरावर्त-ध्यानसंलीनमानसं ॥ ॥३०॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy