SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||३८|| www.kobatirth.org श्रागात्क कलमंजुलः ॥ ७० ॥ ये शूराः समरे धीरा । न कदाचित्परांङ्मुखाः ॥ श्रपासरस्तेSपि धारा - घरे वर्षति संयुगात् ॥ ७१ ॥ मुशलोपमधारानिः । पीमितास्त्राणवर्जिताः ॥ खेटकान् प्रगुणीच रास्त्राणाय ही तदा ॥ ७२ ॥ नृपाज्ञयाय ते सेने । रणाच्यावर्तित क णात् । नच्चदेशान् समाश्रित्यास्थातां कृततृणोटजे || १३ || नी रैर्विलुलितैर्विश्वं - नराक्षकाब्यस्रक्कर्दमान || पुनस्तत्र प्ररोहं न । प्रापुर्वादयश्च ते ॥ ७४ ॥ पत्यौ धाराधरे प्राप्ते । हरिन मेदिनी ॥ बजार नीलवसने । सरोमांचेव रागतः ॥ ७५ ॥ वज्रकोटरगर्त्तादीन् । नदीहृदतमागकान् ॥ अपूरयश्यान्नीरैः । संचरिष्णुजिरंबुदः ॥ ७६ ॥ यवानि लुलं तिस्म । जलदे जलदेऽनिशं || पात्रापात्र विचारत्वं । तत्र हेतुस्तु युक्तिमान् ॥ ७७ ॥ उपाशैषुर्नृशं सैन्यं । मशका दंशकुंतयः ॥ रागद्वेषद्विषो धर्मं । यथा साधुं च दुर्जनाः ॥ ७८ ॥ यथा यथा पयोवाहः । कामं दोषासु गर्जति । तथा तथापि पंचेषु - र्विप्रयोगिषु कुप्यति ॥ ७ ॥ मानसेषु तथा तेषां । सिक्तोऽपि स्मरपावकः || नद्दिदीपे नृशं तप्त - तैलवत्सह फूत्कृतैः ॥ ॥ ८० ॥ स्मृत्वाऽरुदत्प्रियां कश्चि यत्सनांतर्घने जने || अपलापि पयोवादे नैव तऊर्जता For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ ३८२ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy