SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ S AG a ke Acharya Shin Kalassagar Gyanmand मादा शत्रंजय गजाः॥ पर्वता श्व सत्पदाः । सवर्माणोऽप्याचलन ॥ ४ ॥ 1 ततो निस्वाननिःस्वानै-रनशन दिग्मतंगजाः॥रीणामपि नाकारै-चन्नार भुवनं न॥३॥ यं ॥ ५० ॥ त्रहबह अंबकानां । त्रेसुः कोलाहलैरलं ॥ आदिशूकरयूयानि । मुक्त्वा तां धी रतामपि ॥ ५१ ॥ नेदुश्च रणतूर्याणि । तदोचै रणकांक्षिणां ॥ नल्लासयंति वीराणां । हृदयापनि सभंततः ।। ५२ ॥ नादार्णवस्तदा कोऽपि । तेषामाविरनूनवः ॥ रोदसीकुलमर्यादा-मु दलंघयदाशु यः ॥ ५३ ॥ वीरा विशेषाहीरत्वं । कातरत्वं च कातराः ॥ तुरंगास्तरलत्वं च । प्रापुर्नादे प्रसर्पति ॥ ५० ॥ सैन्ययोरुत्नयोः पादा-घातैर्निस्वाननिःस्वनैः ॥ त्रुटत्रुटदिति प्रोचै-र्यावानूमी प्रचक्रतुः ॥ ५५ ॥ दलिता बहुधा धारा । तदा रेणुत्वमागता ॥ प्रसर्पती बखैरुझा-न्योऽन्यं सन्मुखतामिता ॥ ५६ ॥ फूत्कारैईयमुख्यानां । प्रापिता सा नन्नोंगणं ॥ अमांती खलु तत्रापि । रुरोध जगतां दृशः॥ ५७ ॥ कुरो ॥ अग्रेसरैरथो वो रै-मियश्चक्रे श- राशरि ।। स्वगोत्रप्रभुशौंकीर्य-व्यावर्णनपरायणैः ॥ ७ ॥ सर्वतूर्यनिनादेन । सर्वारनेण सैनिकाः ॥ अथो पुढौकिरे कामं । सर्वसारेण सर्वतः ॥ ५॥ ॥ गजा गजैईयैरश्वाः । पति ॥३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy