SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Sh Kase Gyamandi शत्रंजय मादा ॥३६॥ 5 पिकं पर्युषणाख्यं । वर्षपापं व्यपोदति ॥ १२ ॥ ज्ञानं हि प्रथमं रत्नं । रत्नत्रयपुरस्सरं ॥ त- - स्याराधनमेणादि । पंचम्या दिवसे नवेत् ॥ १३ ॥ पर्वाण्यमूनि सत्पुण्य-कारणानि जिना झया ॥ महाप्रनाववैचित्र्य-पवित्राणि शुन्नानने ॥१५॥ सर्वदा विहितं पुण्यं । स्वर्गसिहसुखप्रदं ।। सत्यं स्यादष्टमीपद-खंझना यदि नो नवेत् ॥ १५ ॥ शुन्नाशुन्नानि कर्माणि । जीवः संचिनुते प्रिये ॥ चतुःपा द्योनरक-हेतून्यध्यवसायतः ॥१६॥ तस्मादस्यां परित्यज्य । नवनूरुहवीजवत् ॥ गृहव्यापारमखिलं । शुन्नं कर्म विधीयते ॥ १७ ॥ चतुःपा न च स्नानं । न स्त्रीसेवाकलिन च ॥ न द्यूतपरहास्यादि । न मात्सये न च क्रुधः॥१७॥ कषायसंगो न मनाक । ममता न प्रियेष्वपि ॥ यथारूचि न च कीमा। प्रमादाद्यं न किंचन ॥ १ए । विधेयं धर्मरुचिना। पुंसा यत्नपरेण च ॥ नाव्यं शुनध्यानवता। परमेष्टिस्मृतीरिणा ॥ ३० ॥ ॥ सामायिकं पौषधं च । षष्टाष्टमविधं तपः ॥ कृत्वा जनो जिनस्यारी । चास्या नियमवान नवेत् ॥ १ ॥ गुरुपादसमीप* स्थः । परमेष्टिस्तुतिं स्मरन् ॥ जनोऽर्जयति पुण्यानि । किप्त्वा कर्माष्टकिल्विषं ॥ २२॥ त्र ॥३६ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy