SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1198011 www.kobatirth.org ह्यष्ट-प्रातिहार्यसमन्वितः ॥ अष्टापदे जिनो दत्ते - ऽष्टापदोत्करमुञ्चकैः ॥ ३६ ॥ प्रहृष्टवदनः शिष्टमानसः स्पष्टवासनः । तपःप्रकृष्टः संसार- कष्टादत्र स मुच्यते ॥ ३७ ॥ यात्रामष्टापदेशैले । यः कुर्याच्छुवासनः ॥ नवैस्त्रिभिरवाप्नोति । स ततः सिद्धिमंदिरं ॥ ३८ ॥ - ष्टापदो महातीर्थं । नित्याईजवनोपमं । पुनाति भुवनान्युच्चैः । पुण्यराशिरिवोज्ज्वलः ||३७|| अथ सूर्ययशाः शोक-संकुलः शैलमेत्य तं ॥ चकार निर्विकारांतः । प्रासादश्रेणिमुच्चकैः ॥ ४० ॥ क्रमात्संबोधितो मंत्रि-मुख्यैः स विनयोक्तिनिः ॥ राज्यव्यापारमाधत्त । भुजायां मुक्ततातशुक् ॥ ४१ ॥ ततः श्रीमान् सूर्ययशाः । प्रतापाक्रांतशात्रवः ॥ चंशेज्ज्वलेन यशसा । व्यधात्कुवलयोदयं ।। ४२ ।। स त्रिखंकमही नर्त्ता । षट्खमाधिपनंदनः ॥ श्रखंमशासनो दुष्टान् । खमयामास नीतिवत् ॥ ४३ ॥ यथा द्वयोरवोश्च । प्रतापो व्योम्नि दीप्यते ॥ एकस्यैव तथा सूर्य-यशसो जगतीतले ॥ ४४ ॥ बजार मुकुटं शक्रे - पोपढौ कितमीशितुः || राज्यस्य समये सूर्य - यशास्तद् द्विगुणोदयः ॥ ४५ ॥ किरीटस्यैव माहात्म्यास्यादित्ययशा नृपः ॥ स्वामिवत्सुरसेव्योऽनूत् । सदैव जितशात्रवः || ४६ ॥ यत्प्रतापो ऽ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माडा० ॥ ३६० ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy