SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Acharya Sh mandi San Maha www.kobatirtm.org Jain Aradhana Kendra शाजय K ॥३१॥ इत्याग्रहवशात्तस्य । चक्री तत्पुरमाविशत् ॥ नानालोककुलाकीर्ण-मृद्ध्या स्वर्गपुरोपमं माहा ॥ २५ ॥ प्रासादे तत्पुरस्यांत-रर्चयद् वृषनं जिनं ॥ अष्टाह्निकां च चक्रोश-श्चक्रे ब्रातृव्यन्नतितः ॥ २६ ॥ बहिरंतर रिव्रातं । युगपळे तुमुद्यतः ॥ चतुरंगचमूसंघ-वृतः प्रस्थितवान् नृपः ॥ ७ ॥ गजानां बृंहितैर्वाजि-देषितैरथचीत्कृतैः ॥ सिंहनादैश्च वीराणां । शब्दातमनूनदा ॥ २०॥ अपारैः सैन्यसंन्नारै-श्चलिते चक्रिणि स्फुटं ॥ शुन्यत्या धारणा मह्या-स्तदानूवन् महीधराः॥२॥ ॥ व्यावृत्य कंधराबंधं । पथि चक्री व्रजनपि ॥ पश्यतिस्म रैवताईि । लोलमौलिः स्तुवन्निति ॥ ३० ॥ मेरुरोहणवैताढ्य-सारैरेष विनिर्मितः ॥ पर्वतः सर्वतो हेमरत्नरूप्यमयोऽस्ति यत् ॥ ३१ ॥ अस्य शृंगाग्रसंजाग्रत्-कल्पवृक्षा यदर्थिषु ॥ कटिपतं ददते दान-मस्यैव महिमा स हि ॥ ३२ ॥ सुराष्ट्रेत्यस्य राष्ट्रस्य । युक्तं नाम परस्य न॥ शत्रुश जयोजयंतादि-तीर्थान्यत्रैव यत्परं ॥ ३३ ॥ अत्र पर्वतनद्योऽपि । वृताः कुमानि नमयः॥ ॥३१॥ अन्यत्रैकतीर्थमिव । सर्व तीर्थत्वमिति ॥ ३४ ॥ देशानामुत्तमो देश-स्तीर्थ तीर्थेष चोत्तम । सुराष्ट्रा शरणायात-परित्राणप्रसूरिव ॥ ३५ ॥ षट्च्म मेदिनीमध्ये । सदा सर्व शोनितः For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy