SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय) ॥ ३२८ ॥ www.kobatirth.org अतुर्भिः कलाप्रकं ॥ दृष्ट्वा रोहणवैताढ्य-मेरुसंपत्नितस्करं || रैवता िददौ चक्री । तत्रावासानुपोषितः ॥ ॥ ८५ ॥ गुर्वादेशात्तीर्थपूजां । चक्रे शत्रुंजयाश्वित् ॥ चक्री समस्तसंघेन । समं संमदवांस्ततः ॥ ८६ ॥ श्रनोजयत् शक्तिसिंहः । संघलोकं सचक्रिणं ॥ मनोहराहाररसा - वधीरितसुतः ॥ ७ ॥ दुर्गमं रैवतं ज्ञात्वा । महोदयमिवाथ तं ॥ चक्री यशसहस्त्रेण । सिद्धांतेनेव केवली ॥ ८८ ॥ अचीकरत् सुखारोह - कृते पद्याचतुष्टयं । शिलोत्करैर्दानशील- तपोनावैरिवोज्ज्वलं ॥८५॥ ॥ वापीवननदी चैत्य - विश्रांतपथिकवजं ॥ श्रकार्षीनरतः प्रोच्चैः । पद्याः पद्या मुखे पुरं ॥७०॥ तानिः सुखं संघलोकाः । पद्यानी रैवताचलं ॥ श्रथारुरुहुरुगं । मनोरथमिव स्वकं ॥ ॥ ५१ ॥ जानन् भविष्यतो नेमे-नविकल्याणकत्रयं ॥ तत्राकातुंगं । प्रासादं शिल्पनाधिपः || २ || रैवतामिणीरत्न - किरणैर्धन वर्णकैः ॥ प्रयत्नं चित्र निर्माण - मासीत्तत्र जिनालये || ३ || स प्रासादो ध्वजव्याजा - द्यशः कोशस्य चक्रिणः । वणिजे सुरवृंदाय । वर्णिकां दर्शयन्निव ॥ ए४ ॥ शुशुभे स प्रतिदिश-मेकादशसुमं For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ३२८ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy