SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ SA Acharya Sha Natassagar Gyanmande शत्रुजय पितः ॥ जिनचैत्यानि मलाखा-संगतानीति शाश्वतः ॥ ६ ॥ सप्तवर्षोंन्मिता वर्ष-धराः । मादा KE षट् तत्र शाश्वताः ॥ नरतं हैमवंतं च । हरिव विदेहकं ॥ ७ ॥ रम्यकमैरण्यवंत-वर्षा॥ वैरवतस्तथा ॥ हिमवान् महाहिमवान् । निषधो नीलवानपि ॥ ॥ रूप्यश्च शिखरी वर्ष -धरा धाराधरा अमी ॥ प्राध्यप्रतीच्यपायोधि-संगताश्चैत्यमंमिताः ॥ ए॥ चतुतिः कसापकं ॥ महाविदेहखमांतः । कूटलदैरलंकृतः॥ कांचनो मेरुरित्यस्ति । पर्वतः कितिनानिगः ॥ ए ॥ लक्षयोजन नच्चत्वे । वनराजिविराजितः ॥ शाश्वतार्हचैत्यचूला-चंचश्नांशुशोजितः ॥ १ ॥ कुनै । जरतं पुण्यन्नरितं । वयं मन्यामहे ह्यदः ॥ अपि स्युर्दुःषमाकाले । यजनाः पुण्यत्नाजिनः ॥ ए॥ तत्र वित्रस्तीति-निरीतिः प्रीतियुग्जनः ॥ सुराष्ट्रः सर्वराष्टेषु । मुख्यदेशोऽयमुच्चते। ॥ ३ ॥ अल्पोदकेऽपि शस्यानि । स्वल्पपुण्येऽपि सत्फलं ॥ कषायापगमः स्वल्प-प्रती- ॥ ॥ काराच जायते ॥ ए ॥ निर्दोषाणि जलान्यत्र । पवित्राः संति पर्वताः ॥ सदा रसाढ्या वसुधा । सर्वधातुमयोत्तमा ॥ ५ ॥ पदे पदेऽपि तीर्थानि । सर्वपापहराणि च ॥ नयः पवि For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy