SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय नत्पन्नकेवलास्तेऽय । क्रमादासादयन् शिवं ॥ तत्र बाहुबलौ शृंगे । तपो बाहुबलिय॑धात् ॥ | माहा ॥ ए७ ॥ श्तश्च नरतोऽपृच्छत् । वासवं प्रीतिवासितः । सर्वतीर्थमये शैले। दाहोऽमीषां क्व॥३०॥ चोचितः॥ ए॥ विज्ञाय ज्ञानतः सोऽपि । जगाद वृषनांगजं निःशेषजनताचार-प्रवृत्त्यै ज्ञापयन्निव ॥ ७० ॥ मरुदेवादिसिनां । पुरीकांतयावतां ॥ प्रदिप्तानि मया कीर-वाझै देहानि नूपते ॥१॥ नातः परमयं नावी । ह्याचारः सारवत्तया ॥ सिझनामपि देहाना-मनिसंस्कृतिरस्तु तत् ॥२॥ मुख्यं शत्रुजयं शृंगं । सर्वतीर्थमयं पुनः॥ आदिदेवांहिसंसक्त-सर्वदेवौघसुंदरं ॥ ३ ॥ अतो दादादिःकर्म । तत्र कर्तुं न युज्यते ॥ यतस्ततीर्थलोपः स्या-जिनाझायाश्च लंघनं ॥ ४ ॥ मुख्यशृंगाधो मुक्त्वा । सर्वतोऽपि यिोजनीं ॥ गिरौ स्वर्गानिधे कार्या । दे हिनामग्निसंस्कृतिः ॥ ५ ॥ तत्र तेषां च कर्त्तव्या । मूर्तिः शैलमयी यतः ॥ अन्येषामपि स- ॥३२॥ भत्कृत्य-निर्देशाय महीधव ॥६॥ तत् श्रुत्वा वासवेनोक्तं । युक्तियुक्तं महीपतिः ॥ व्यधात्त थैव तद्देह-संस्कृतिं सुकृतादरः ॥ ७॥ शृंगे तत्रैव च प्रोच्चैः । प्रासादं विदधे विनोः ॥ पूर्व For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy