SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥३१५॥ www.kobatirth.org स्तथा ॥ नागेंद्र्यामप्ययं काल - स्तालध्वज्यां परस्ततः ॥ ४४ ॥ एवंविधं प्रकुवैत । एकत्रितुपमितैः ॥ मासैर्निरामया भूत्वा । प्राप्स्यंते ते सुखागमं ॥ ४५ ॥ ततः कुकर्मनिर्मुक्ताः । सुरोपमशरीरिणः ॥ स्वस्वराज्यस्य नोक्तारः । स्वाराज्यस्यापि जाविनः || ४६ ॥ स नृपो धरणेनोक्तं । निशम्य सुमना इति ॥ ननाम तत्पदौ जक्त्या । समं युवतिनंदनैः ॥ ४७ ॥ - मातिक्रमान्नू । मां स्मरेस्तटिनीतटे || यथा जित्वा त्वदीरातीन् । राज्यं यहामि चाकयं ॥ ४८ ॥ इत्युक्त्वा धरणो यातो । नत्वा भूपोऽपि दैवतं । पथा तेनैव ववले । घृत्वा त६चनं हृदि ॥ ४७ ॥ ॥ श्रतिक्रम्य बहून् देशान् । सुराष्ट्राविषयं ययौ ॥ शत्रुंजयं तत्र गिरिं । पश्यतिस्म सविस्मयः ॥ ५० ॥ शत्रुंजयानदीतीरे । कृत्वा तृणकुटीरकान् ॥ नवास वासवः पृथ्व्याः । सकुटुंबः समाहितः ॥ ५१ ॥ स्त्रांति तत्र त्रिसंध्यं ते । लिंपंत्यंगं च तन्मृदा ॥ नमंति तीर्थ तीर्थेशं । तत्तीरडुफलादनाः ॥ २ ॥ मासांतेऽपि निजान् पुत्रान् । सोऽपश्यत्कनकद्युती ॥ तथापि घरणादेशात् । षण्मासीं तस्थिवान् नृपः ॥ ५३ ॥ ततः षमासपर्यंते । स्मृतो धरण एत्य तं || विमानमधिरोह्य शक् । पूर्वे राज्येऽध्यरोपयत् ॥५४॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥३१५॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy