SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय) ॥ ३०२ ॥ www.kobatirth.org 1 मासादयंति शुभचित्तवशा वशा हि ॥ ४ ॥ शरीरमिव निर्जीवं । निर्विद्य इव सत्सुतः ॥ नित्रमिव सवं । निःपुत्रमिव सत्कुलं ॥ ५ ॥ विना जलं सर इव । व्योमेव गतास्करं ॥ प्रतिष्टं तथा बिंबं । नैवमर्हति चारुतां ॥ ६ ॥ मुख ॥ ज्ञानं विना हि संसारो । ज्ञा| नेन शिवसंगमः ॥ सिद्धांताराधनादू ज्ञानं । तद् द्विधा इव्यजावतः || ७ || उत्तरी वर्त्तिका दिव्य–दोरकाः पत्ररक्षणे ॥ वेष्टनं दीपकद्येोतो । धूपश्चंदनजाश्टाः || ८ || संगीतमष्टमांगयं । फलपुष्पातैरपि ॥ पूजनं पुस्तकानां यत् । तद्द्रव्याराधनं विदुः ॥ ए ॥ मै ॥ श्र वर्ण श्रद्दधानं च । पठनं पाठनं तथा । तद्विदामपि जक्तिश्व । जावपूजन मिष्यते ॥ १० ॥ इत्थमागमपूजेयं । नवजाड्य विघातिनी ॥ केवलज्ञानजननी | कृता जवति भूपते ॥ ॥ ११ ॥ ज्ञानाराधनतो मर्त्य - चक्रिशक्रमुखान् जवान् ॥ लब्ध्वा तीर्थे च सद्ज्ञानं । लोकामधिगति || १२ || चतुर्विधस्य संघस्य । पूजनं पर्युपासनं । चतुः क्षेत्रमिदं प्राहु-लोंकोत्तरसुखप्रदं || १३ || चिंतामणिः करे तस्य । कल्पवृक्षस्तदंग || कामधेनुः पुरस्तस्य । संघोऽन्येति यदालयं ॥ १४ ॥ निष्कलंकं कुलं तस्य । जननी तस्य जाग्यनः ॥ करगा त For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ३०२ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy