SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ।। ३०० ।। www.kobatirth.org 'जिश्व जिनं तथा । पत्राद्यैरपि पूजयेत् ॥ ८४ ॥ अष्टांगैरिति पूजायाः । साधितैः श्री जिनाया || संभवंति सदाभ्यासे । सियोऽष्टावपि स्फुटं ॥ ८५ ॥ नृप्त्वा सङ्घव्यवीजानि । सतयां शुभाशयाः ॥ समये जावनांजोनि में सिंचंति कृतादराः || ६ || सप्तरज्जुपमितं । जित्वा लोकं समाधिनिः ॥ लोकाग्रमतुलज्ञान - सुखमासादयंति ते ॥ ८७ ॥ युग्मं ॥ तत्रादौ रत्ना - मरूप्यदृशच्चयैः ॥ काष्टैर्वा जिननाथस्य । प्रासादं प्रवितन्यते ॥ ॥ ८८ ॥ कारयति जिनानां ये । तृणावासनपि स्फुटं ॥ अखंमित विमानानि । ते लनंते त्रिविष्ट || ८ || सुश्लिष्टरत्नमाद्यै - नवानिव हि ये पुनः ॥ तेषां पुण्यप्रधानानां । को वेद फलमुत्तमं ॥ ८ ॥ यु । काष्टादीनां जिनावासे । यावतः प्ररमाणवः ॥ तावैति पख्यलक्षाणि । तत्कर्त्ता स्वर्गजाग्नवेत् ॥ ७० ॥ नूतनार्दछरावास - विधाने यत्फलं जवेत् तस्मादष्टगुणं पुण्यं । जीर्णोधारे विवेकिनां ॥ ५१ ॥ शत्रुंजयादितीर्थेषु । प्रासादान् प्रतिमाश्च ये ॥ कारयति हि तत्पुण्यं । ज्ञानिनो यदि जानते ॥ ९२ ॥ ततो जिनानां विवानि । मणिरत्रैश्व मनिः ॥ रूप्यैः काटैर्द्वषनिर्वा । मृदा वा जावशुद्धितः || ३ || एकांगुष्टादिससप्त-शतांगु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा 11 300 ||
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy