SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२५४॥ www.kobatirth.org कृष्टालिस्पष्टलास्यकैः ॥ शक्रचक्रिमुखाः सर्वे । चकुः पूजां जगत्पतेः ॥ २६ ॥ - पक्के ॥ ततोऽङ्कृतैः फलैर्धूप-दीपनैवेद्यवारिभिः ॥ विचित्रैर्विदधुः सर्वे | जिनाग्रे प्रकरं वरं ॥ || २७ || रात्रिकं दधत्पाणौ । कांतिविच्छुरिताननः || शुशुभे स शुभारंजो | दिनारंज इवांशुमान् || १८ || चांदनीं तिलकश्रेणिं । चकुः शक्रमुखा नृपाः ॥ चक्रयंगे सानवत्तस्य । वादिनी || २ || प्रतीच्छन सुमनोवृष्टिं । प्रदक्षिणपथा नृपः ॥ रराज भ्रामयन्नीरा-जनां सर्वतोऽपां ॥ ३० ॥ एक एव जगदीपो - विभुरित्युच्चरन्निव ॥ मांगल्यदीपकक - शिखोऽनात् तत्कर स्थितः || ३१ || यद्यद्ददौ तदा चक्री प्रमोदपरिपेशलः ॥ नाविनीं तत्फलावाप्तिं । ज्ञानिनो यदि जानते ॥ ३२ ॥ ननाम वामिनीकुर्वन् । कर्माणि वपुषा सह ॥ भक्ति नारादपारात्स । नरतो जिनमादिमं ॥ ३३ ॥ प्रदीपो मंगलानां स । मंगलैकनिकेतनं ॥ नास्पर्शि पाणिनिः कैः कै- नवजाड्यविघातकः || ३४ || रोमांचकंचुकं बिभ्र - च्छ्रवछविप्लुतः || पाणीस शेखरीकुर्वन् । स्तुति पूजां विनोर्व्यघात् ॥ ३५ ॥ क्वादं बुधि I For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ २०४ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy