SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजयत्र । मंझपाः पूर्वदिङ्मुखाः ॥ नांतिस्म भुवनानोग-त्रानाः सैकविंशतिः ॥ ए३ ।। ददि- णस्यां नझाल-प्रमुखाश्चैकविंशतिः ॥ प्रतीच्यामपि तावंतो । मेघनादमुखा बभुः ॥ ए॥ ॥२१॥ कौबेर्यां च श्रीविशाल-मुखास्तावंत एव हि ॥ मंझपा रत्नमाणिक्य-मयूखोल्लेखितांवराः॥ ॥ एए ॥ नचः क्रोशावधिये । साईगव्यूतिसम्मतः॥ विस्तारे धनुषामेक-सहस्रं स व्यराजत ॥ ए ॥ चतुर्दिक्षु विनांतिस्म । मणितोरणमालिकाः ॥ दासा श्व चक्रियशः-पूर्णानां ककूनामनि ॥ ए॥ गवादा लदास्तत्र । रत्नमय्योऽपि वेदिकाः॥ बलानकाहालकाश्च । बनूवुरपरे नृशं ॥ ए ॥ चतुर्मुखा रत्नमय्यो । मूर्नयो जगदी शितुः ॥ तत्रासन शतमातम -प्रन्नापुंजसमप्रन्नाः ॥ ४० ॥ तत्पार्श्वयोः पुमरीक-मूर्ती प्रत्येकमनुते ॥ शुशुनाते गुरुशुक्रा-विवाधिकतराती ॥१॥ कायोत्सर्गस्थितस्यापि । विनोर्मूनिमकारयत् ॥ परितो नमिविनमी-कृष्टासी चापि नूपतिः ॥ २॥ प्राकारत्रयमध्यस्थं । केवलज्ञानिनं जिनं ॥ चतुर्मुखं धर्मतत्वं । नापमाणमकारयत् ॥३॥ स्वमूर्नेि तत्पुरश्वक्री । विहितांजलिसंपुटां ॥ न्यस्तदृष्टिं युगादीशे । शिल्पिना मोऽ ॥१॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy