SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥ ४ ॥ विश्राम्यतां महीनेत-श्वेतः संस्थाप्य सुस्थिरं ॥ परिश्रमोऽपि पांथानां। व्यथां वि-मादा श्रागयत्यसौ ॥५०॥ इत्यमुष्य वचश्चारु । चक्री संचिंत्य चेतसा ॥ अदापयन्मुदा तत्र । ॥२ ॥ वासान वईकिना विभुः ॥ ५१ ॥ आजहुः केऽपि सुमनः-श्रेणीमे गोदशा सह ॥ जगृहुः केऽपि माकंद-फलानि केपिधर्मिणः ॥ ५॥ सस्नुः सारंगनयना-नयनांचलचंचले ॥ केऽपि कल्लोलिनीवारि-गि वारितपथश्रमे ।। ५३ ॥ स्रस्तरं सूत्रयामासुः-सुमनोनिः परे नराः ॥ केचिइनस्य चारुत्वं । वर्णयामासुराशु च ॥ ५४॥ काश्चिचंपकगौरांग्यः। सरंगा हि मृगेकणाः ॥ कणं हल्लीसकसुखं । मंझलीनूय चक्रिरे ॥ ५५ ॥ आंदोलनकलान्यासं । धवेऽन्यासमुपेयुषि ॥ दर्शयामास घस्रेऽपि । मुखेन च शशिभ्रमं ॥ ५६ ॥ एवं खेलत्स हर्षेण । जनेष निखिलेष्वपि ॥नरतोऽपि समं शक्ति-सिंहेन विपिनं यर यौ ॥ ५७ ॥ चारुतां विपिनस्यैष । पश्यन् प्रतिपदं मुहुः ॥ नामग्राहं दयमानां । शक्तिसिं- ॥७॥ हेन तहिदा ॥ ५॥ मुक्ताचूर्णसवर्णः -संपूर्ण कुंझमग्रतः॥ व्यालोकयल्लोचनैक-सुन्नगं न-8 रताधिपः ॥ ५ ॥ शतपत्रादिसौवर्ण-कमलैः कमलालयैः ॥ कलितं कलहंसादि-पक्षिध्व For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy