________________
Acharya Shri Kaassagaran Gyanmar
Sin Maharan Aradhana Kendra
शत्रंजय
मादा
॥२१॥
पंचांगस्पृष्टन्नूपीठ-स्तीर्थ स्तोतुं प्रचक्रमे ॥ ५ ॥ धरणेमुखा नागाः । पातालस्थानवा- सिनः ।। सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ६ ॥ चमरेंबलीशद्याः। सर्वे भुवनवासिनः ॥ सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ७॥ किनरकिंपुरुषाद्याः। किनराणां च वासवाः॥ सेवते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ॥ राक्षसानामधीशाश्च । यतेशाः सपरिबदाः॥ सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः॥ नए || अणपन्नीपणपनी-मुखा व्यतरनायकाः ।। सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ए॥ ज्योतिषां वासवी चंद-सूर्यावन्येऽपि खेचराः ॥ सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ए ॥ मनुष्यलोकसंस्थाना । वासुदेवाश्च चक्रिणः॥ सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ए॥ इंशेज्ञदयोऽप्येते । सर्वे विद्याधराधिपाः ॥ सेवते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ए॥ ग्रैवेयकानुत्तरस्था। मनसा त्रिदिवौकसः॥ सेवंते यं सदा तीर्थ-रा- | जं तस्मै नमोनमः ॥ ए३ ॥ एवं त्रैलोक्यसंस्थाना-स्विधोरगनरामराः ॥ सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ एच ॥ अनंतमक्षयं नित्य-मनंतफलदायकं ॥ अनादिकालजं य
॥२१॥
For Private And Personal use only