SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kaassagaran Gyanmar Sin Maharan Aradhana Kendra शत्रंजय मादा ॥२१॥ पंचांगस्पृष्टन्नूपीठ-स्तीर्थ स्तोतुं प्रचक्रमे ॥ ५ ॥ धरणेमुखा नागाः । पातालस्थानवा- सिनः ।। सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ६ ॥ चमरेंबलीशद्याः। सर्वे भुवनवासिनः ॥ सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ७॥ किनरकिंपुरुषाद्याः। किनराणां च वासवाः॥ सेवते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ॥ राक्षसानामधीशाश्च । यतेशाः सपरिबदाः॥ सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः॥ नए || अणपन्नीपणपनी-मुखा व्यतरनायकाः ।। सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ए॥ ज्योतिषां वासवी चंद-सूर्यावन्येऽपि खेचराः ॥ सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ए ॥ मनुष्यलोकसंस्थाना । वासुदेवाश्च चक्रिणः॥ सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ए॥ इंशेज्ञदयोऽप्येते । सर्वे विद्याधराधिपाः ॥ सेवते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ए॥ ग्रैवेयकानुत्तरस्था। मनसा त्रिदिवौकसः॥ सेवंते यं सदा तीर्थ-रा- | जं तस्मै नमोनमः ॥ ए३ ॥ एवं त्रैलोक्यसंस्थाना-स्विधोरगनरामराः ॥ सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ एच ॥ अनंतमक्षयं नित्य-मनंतफलदायकं ॥ अनादिकालजं य ॥२१॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy