SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Acharya Shn Kangar Gyanmandi Shahawan Aradhana Kendra www.kobatirtm.org मादा० शत्रुजयन गुरुसुरार्चनं ॥ नहरन जिनचैत्यानि । प्रयागनकरोन्नृपः ॥ ४० ॥ विनिविशेषकं ॥ प्र- तीचन विविधाः पूजा । महा रत्नहेमन्तिः ॥ देशे देशे नूपतीनां । स्वोप्तानामिव नूरुहां ॥२७॥ ॥४१॥ अतिक्रम्य बढून देशान् । यानेन नरतेश्वरः ॥ योजनावधिना देशं । सौराष्ट्रां प्रा पच क्रमात् ॥ ४॥ भ्रातव्यो नरतेशस्य । सुराष्टतनयस्ततः ॥ सौराष्ट्राधिपतिः शक्ति-सिंहः सन्मुखमाय यौ ॥ ४३ ॥ तं लुठंतं महीपीठे । पाणिनोत्प्राप्य चक्रनृत् ॥ सर्वांगसंगसुलग-मालिलिंगेत्युवाच च ॥ ४ ॥ सुराष्ट्रत्यस्य राष्ट्रस्य । सफलं नाम निर्ममे ॥ यत्र शत्रुजयं तोय । दुः. | प्रापं परदेशजैः॥ ४५ ॥ धन्यस्त्वं यः सदा तीर्थ-स्यास्य सेवां करोषि च ॥ अस्मादृशास्तु दूरस्थाः । पश्यंत्येनं न वा सकृत् ॥ ६ ॥ नखाप्येति गिरा प्रीति-पूर्वकं तं महीपतिः । सन्मानयद् दृष्टिहस्त-दानैरानरणादिन्तिः ॥ ७ ॥ दृष्ट्वाय पुंमरीकाईि। कूटोकितपुष्करं ॥ यात्रिकाणां यशः कोश-मिव श्रेयःसमुच्चयं ॥ ५० ॥ संसारनयनीतानां । सुर्गमिव देहिनां ॥ शिरोरत्नमिवानध्य । नूनामिन्या विनूषणं ॥ ५१ ॥ सुंदर्या निवृतेः क्रीमा-कंडकोप ॥93।। For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy