________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुनय
माहाण
॥२७॥
तालयः ॥ जंबूहीपांतरा मेरु-रिव नकत्रमंमितः ॥ १७ ॥ तस्यैव दक्षिणे देशे । क्लृप्ते वई- किना कणात् ॥ गणाधिपा गणयुता । प्रतिष्टन पौषधौकसि ॥ १५ ॥ ततोऽपि वामदेशेऽनू-दावासश्चक्रिणोऽनुतः ॥ अनूवनपरे संघा-वासा मंझलिनोऽन्नितः ॥ २०॥ एवं निवेशदेशोऽनूत् । संघस्य पथि सर्वतः ॥ कृतो वईकिना हेम-रत्नैः सक्तिशालिना ॥ १ ॥ सौ. वर्णे देवतागारे । रेजे रत्नमयः प्रभः॥ सौवर्ण जरतस्यांत-नजनिव सुनिर्मलः ॥२२॥ सूनुर्वाहुबलेः सोम-यशा गगनववनः ॥ विद्यानृघिनमेः पुत्रः । प्राचीशो वजनानराट् ॥ ॥३३॥ कल्याणकेतुश्चेत्यस्य । चत्वारोऽपि महाधराः॥ प्रतिष्टिताः सूरिमंत्र-गणनृनिर्जिनालये ॥ २४ ॥ ॥ महाधरास्तथान्येऽपि । धर्मनारधुरंधराः । संघे सहस्रशोऽनूवन्। श्रीमतो नरतेशितुः ॥ २५ ॥ चक्की सुलझ्या रेजे। विकसत्पुष्पमालया ॥ जंगमः सुरनिरिव । जूषितो वनमालया ॥ १६ ॥
साधर्मिकाणां वात्सल्यं । कृत्वा संघस्य पूजनं॥ जिना मर्चयित्वा च। कृतप्रस्थानमंगलः ॥ १७॥ स शुन्नेऽह्नि गजारूढ-छत्रचामरमंमितः ॥ चारणश्रमणैः पूर्वं । कृतमांग
॥
७
॥
For Private And Personal use only