SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kaassagaran Gyanmar Sin Maharan Aradhana Kendra माहा० झवजयनः ॥ ६ ॥ संन्यस्तं नियमिदं । मया तु सप्तांगमप्यथो राज्यं ॥ कायोत्सर्गपरस्य । कु- तोऽस्ति मे वारणप्राप्तिः॥ ६ ॥ ज्ञातं वा मानगन्जः। को नंता यदिह बंधुवर्गाणां ॥ इति २५३॥ तन्मे ऽश्चरितं । वृथास्तु तांस्तान्नमस्यामि ।। ६३ ॥ पुण्यं कीर्निर्यशो लक्ष्मीः । स्वर्गः साम्राज्यमन्नतं ॥ प्रयांति मानतो हंत । नवेद पुर्गतिसंगतिः॥६५॥ मानं म्लानिकरं महागुगहरं धर्मश्रियस्तस्करं । नीचैर्गोत्रमहीरुहांबुदनरं सौजाग्यशोनाकरं । कीर्तिशेदणमुरं शिवसुखोद्यानाय नंन्नास्वरं । प्रायः सत्पुरुषास्त्यजति सुकृतश्रेणीनिशानास्करं ।। ६५ ॥ पू. त्तिचारित्रन्नरान् स्वबंधून् । नित्यं नमस्यामि यथैव तांश्च ॥ यावहिचार्येति मुनिः स्वचिने । तातांतिके गंतुमियेष शीघ्रं ॥ ६६ ॥ तावदेव किल केवललक्ष्मीः । पूर्वतोऽपि बहुरागधरास्मिन् ॥ मानमुजति चकार पदं सा । दर्शिताखिलजगत् समकालं ॥६६॥ ॥ संप्राप्य वेषं व्रतीनां मुनीशो। देव्या वरझानविशुश्तत्वः॥ प्रदक्षिणीकृत्य जिनं स दक्षः। स शानिनां पर्षदमाससाद ॥ ६७ ॥ वलिनां बली स मुनिरेव रणे । समकालमेव किल यो ह्यम जयत् ॥ नरतं च कर्मन्नरमाशु परं । निजमानमप्यमुचदेव न यः ॥ ६ ॥ ॥॥३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy