SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२४५॥ www.kobatirth.org गाधिपः ॥ तारकैरिव तारेश श्वक्री नूपैर्न जीयते ॥ ८१ ॥ षष्टिवर्षसहस्राणि । मयाकारि महीजयः || कथमेतत्कृते दंत । यदसौ महोद्मतः ॥ ८२ ॥ एककालमुनौ चक्र - धरौ नायाविव ॥ किं वेतां कथमिति । वृथा गीः स्याजिनागमे ॥ ८२ ॥ न चक्री तदहं चक्र-धरः सत्यमयं भुवि । श्रस्य सेनापतिरिवा - कार्षे दिग्विजयं खलु ॥ ८३ ॥ चिंताचक्रापितां । चक्रिणीति रविप्रनं ॥ चक्ररत्नमगात्तस्य । पाणौ वह्निकणान् मुचन् ॥ ८४ ॥ ॥ तत्प्रत्ययाच्चक्रिमानी । चक्रं चक्रधरस्ततः ॥ ग्रामयन बाहुबलिन - मित्यवोचदमर्पणः ॥ ८५ ॥ अद्यापि ते विनष्टं न । विद्यते किंचनापि हि ॥ मन्यस्व मान्याममरै-ममाज्ञां मानमोहणात् || ६ || पूर्वापराधमखिलं । सहिष्ये तेऽनुजन्मनः ॥ ब्रातृहत्या - जवं पापं । मा नूयात्वधान्मम ॥ ८७ ॥ तिर्यक्षु नागो नागाच्च । हर्यक्षः सरनस्ततः ॥ क्रमादेते हि बलिनः । किं न नूपतिवश्यगाः ॥ ८८ ॥ बाह्वोर्बलात्त्वमेवापि । न गर्व कर्तुमईसि । सर्वेऽपि बलिनो नूपा - वक्रेशाज्ञा विधायिनः ॥ ८ ॥ इत्युन्नदंतं भरतं । निजांसे प्रेयन् दृशौ || जगाद धीरगंभीर-गिरा बाहुबलिर्बली ॥ ५० ॥ तवार्य तातपुत्रत्वं । युक्तं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण् ॥२४५॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy