SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir मादा ॥श्व शत्रुजय ". जामासी-योगीवोद्योतयन्ननः ॥ ४ ॥ ॥ दाहारवो महान् जज्ञे । सैन्ययोरुनयोरपि ।। दिवौकसोऽपि व्योमस्था । म्लानिमासादयस्तदा ॥ ४॥ धिग्मे बलं रानसिकं । धिग्मामप्यविवेकिनं ॥ धिग्मे राज्यकृते लोनं । राज्ययोमैत्रिणोऽपि धिक् ॥ ५० ॥ किं शोचनानिरश्रवा । यावन्नार्यो विशीर्यते ॥ पतित्वा मेदिनीपीठे । प्रतीबामीह तावता ॥ ५१ ॥ चिंतयित्वेति नूपाल-स्तल्पाकारौ निजौ भुजौ ॥ पादाग्रस्पृष्टनूरुर्ध्व-दृगधात्तदधो भुवि ॥ ॥ ५ ॥ ॥ विद्युदंन श्वोमो। द्योतयन गगनार्णवं ॥ पाणिन्यां बाहुबलिना। पतन दधेऽश्र चक्रनृत् ॥ ५३॥ अथ चक्रधरो मुष्टि-मुद्यम्यातीव निष्टुरं ॥ त्रासयन् खेचरान् बाहु-बलिनं प्रत्यधावत ॥ ५५ ॥ मुष्टिना तेन निबिर्स। ताकि षत्रिमीलन्नयनो-ऽनवत् किंचित्स्मरन्निव ॥ ५५ ॥ स्वस्थः पुनर्बाहुबलि-मुष्टिना जरताधिपं॥पविमेव गिरेः शंग-मतामयऽरस्थथ ॥ ६ ॥ घातेन तेन नरतः। ॥ जिज्ञासुरिव नूराग-मात्मन्यखिलसंगतं ॥ ५ ॥ खिताः स्वामिःखेन । मुमूर्छः सवसैनिकाः ॥ आपदो महतां केषां । न दुःखाय नवंत्यपि ॥ ५॥ धर्मदेन मयारब्धं । कि. ॥२४॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy