SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२४॥ www.kobatirth.org नासिषुर्नागा । वातिला इव तीव्रतां ॥ २६ ॥ रथ्या नामानयन रश्मिं । पिशुना इव सरं ॥ वेसरा न कशाघातं । भूताविष्टा श्वाविदन् ॥ २७ ॥ श्रजवन सैनिकाः सर्वे । धूर्णिता इव मूर्तिताः ॥ विचैतन्या इव भ्रष्ट - सर्वस्वा इव सर्वतः ॥ २८ ॥ ततो बाहुबलिः क्रुद्धः । सगर्वः सर्वतेजसा || स्फुटदू ब्रह्मांमनादानं । वेमानादं विनिर्ममे ॥ २७ ॥ अंतःप्रविष्टमंथादि-मंश्रनध्वानशंकया || त्रस्तं समस्तैर्जलधि - यादो निर्ऋतिमागतैः ॥ ३० ॥ पुनर्जनारि निर्मुक्त-दंनो लिध्वनितमात् । स्वयं शंकमानैर्क्षक् । कंपितं च कुलाचलै ॥ ३१ ॥ त्रैलोक्यं तेन नादेन । रोगार्त्तमिव सर्वतः ॥ अंतःप्रविष्टदुःशल्य - मिवानूङ्गतचेतनं ॥ ३२ ॥ कांदिशीका अपि सुरीः । प्रियोरः शरणाः सृजन || श्रीचक्रेशः पुनश्चक्रे । वेमानादं सु:सहं ॥ ३३ ॥ चिरं श्रुतिषु बाधिर्यं । स्थिरेषु चलतां पुनः ॥ कुर्वाणोऽथ महीजानिः । सिंहनादं विनिर्ममे || ३४ ॥ सौहृदं दुर्जनस्येव । वादेः काय इव क्रमात् ॥ श्रहीयत ततो नादश्वश्वाधरोत्तरं ॥ ३५ ॥ नद्या इव परीवादः । सज्जनस्येव संगतं ॥ ववृधे बाहुबलिनः । सिंहनादो ऽधरोत्तरं || ३६ || शास्त्रीयेनेव वादेन । परस्परं च निघ्नतोः ॥ जितः श्रीबाहुबलि For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ २४० ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy