SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय: स्या-नवैव गुरुसेवया ॥ ३ ॥ षट्खं जरतं भुंदव । निजोपार्जितवित्तवत् ॥ श्लाध्यसे । माहाए सर्वथैव त्वं । मान त्वज्ञजनाश्रयं ॥ ४ ॥ ॥२३६॥ इत्यक्त्वा विरते देव-वर्गे बाहबलिर्जगौ ॥ अत्यंत तातनताः स्थ। यूयं तु सरलाश याः॥ ५॥ पुरा श्रीतातपादाजै-रर्थिन्य श्व संपदः ॥ अस्मन्यं च प्रदत्तानि । राज्यानि जरताय च ॥ ६ ॥ राज्येन वयमेतेन । संतुष्टाः पितृशासनात् ॥ असंतुष्टस्तु नरतो । नरतं सर्वमग्रसत् ॥ ७ ॥ तथाप्ययमपूर्णाशो। ब्रातृराज्याण्युपाददे ॥ यत्नत्स्वयं स्वगुरुता। दर्शयामास तादृशीं ॥ ॥ वृषायं गुरुबुद्ध्या तु । तातवत्परिशीलितः ॥ मिथ्यात्वमूढमनसा-ऽतत्वं तत्वधियेव हि ॥ नए ॥ चत्यप्यसावन्यधिया । राज्य मे ह मिति ॥ न वेति यहाहुबलिः । सर्वमेत हरिष्यति ॥०॥ तस्माद्गुरवे नौमि । गुरुबुद्ध्या कथं वृथा ॥का तो यदि गृह्णाति । तद् गृह्णातु महीमिमां ॥ १ ॥ युई नायुध्यमानेन । कुर्वे तेन दिवौक- ॥३६ ।। सः ॥ यथायातमसौ यातु । केमेणोपेक्षितो मया ॥ ए॥ अस्य प्रदत्तं जरत-महं जोक्ष्ये श्रुतं कुतः ॥ न तृप्तिः पितृदत्नेन । यदि केन नवेत्ततः ॥ ए३ ॥ हितं चेदिछत सुरा-स्तदार For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy