SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Ka Gyanmand शत्रुजय माहा० ।। २३३॥ तदापतिः ॥ ५० ॥ कीरकंगेऽपि वत्स त्वं । यदेवं मम वाहिनीं ॥ गाहसे तेन हृष्टोऽस्मि । त्वया वंशोऽयमुच्चकैः ।। ५१ ॥ त्रैलोक्ये कोऽपि नास्ताह । यः सदेत मम क्रुधं ॥ मदृष्टिं त्यज तडीनं । त्वं मे सोमयशासमः ॥ ५॥ इति तं प्राह सोत्साहं । प्रत्युत तर्जयनिव ।। बली बाहुबलिर्वीरं । गिरा गंजीरया ततः ॥ ५३ ॥ निनिर्विशेषकं ।। ततः सोऽपि नृपं प्रोचे। पितृव्याद्य सुमंगलं ॥ ममासि ताततुल्यस्त्वं । नम्यसे तेन जक्तितः॥ ५॥ ॥ मुक्तोऽहं तु विनीतायां । गलता दिग्जयंप्रति ॥ तातेन समरो दृष्टो । या तेन मनाग् न हि ।। ५५ ॥ तत्प्रसीद स्वपुत्रस्य । पश्य दोष्णः पराक्रमं ॥ इत्युदीर्य धनुर्दम-टंकारमकरोदसौ ॥ ५६ ॥ अथो नन्नास संत्रांता-स्त्रैलोक्योन्माथशंकया ॥ नपर्युपरि गोर्वाणं । गीर्वाणाः समुपागमन् ॥ ५७ ॥ संफेटः कश्रमार्षन्यो-निजयोरिव इस्तयोः । ध्यायंत इति गीर्वाणा । नटानूचुश्च सैन्ययोः ॥ ५॥ श्रीयुगादिप्रनोराज्ञा । यो व्यं केन- चिन हि ॥ बोधयामो वयं याव-युष्माकं स्वामिनोनटाः॥५॥ आज्ञायास्त्रिजगन्ननु-श्वित्रेषु लिखिता इव ॥ तत्रैव तस्थुर्वीरास्ते । देवाश्च नरतं ययुः ॥ १० ॥ जय पर्खमन्तरता ॥२३३।। . For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy