SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ San Mahavir Jain Aradhana Kendra Acharya Sh Kang Gyanmandi शत्रुजय माहा० ॥३१॥ प्यनेकीनूयैवं । स च सोमयशा रणे ॥ सर्वास्त्रैस्तैः समं बाढं । युयुधे सिंहवन्मृगैः ॥ ३० ॥ वात्यावर्त वोल-श्चक्रिणो वाहिनीं स तां ॥ नन्मार्गवाहिनीं चके । नरैर्जलकणैरिव ॥३॥ ततः सूर्ययशःपुत्रः। सुरराजो महानटः ॥ दृष्ट्वा तं सोमयशसं । दधावेऽतिबोइतः ॥ ॥ ३२ ॥ तयोमिलितयोश्चाथ । वीरयोर्जयकांक्षिणोः ॥ लोकानां प्रलयोनेद-शंकानून्मनसि कणात् ॥ ३३ ॥ तन्नीत्येवाप सूरोऽस्तं । दधदरिकरानपि । पुनस्तदालोककृते । कौतुकीबोदियाय सः ॥ ३५ ॥ शब्दबंधुवीरबंधू । मदाबादुसबाहुकौ ॥ धूपघटधूमकेतू । जयवीरमहाजयौ ।। ३५ ॥ वालुकोऽपि त्रिलोकश्च । कामनाजोऽय चंकः ॥ चक्रिवाहुबलेीरा । मियो युयुधिरे रणे ॥ ३६॥ पराजयं जयं चापि । सैन्ययोः सुन्नटा रणे ॥ अन्येऽपोत्यमय प्रापुः । स्वस्वस्वामिनिरीक्षिताः ॥ ३७ ॥ तयोमिलितयो रौप-सैन्ययोरुनयोरपि ॥ एवमासीगस्तत्र । बाढं हादशवार्षिकः॥३०॥ प्रातः पुनरुपागत्य । सैनिका रणतूर्यतः ॥ पुढौकिरे महाक्रोधात् । सर्वशस्त्राजिवर्षिणः ॥ ३५ ॥ कालसेनवैरिसेन-सुतौ श्रीनरतस्य च ॥ महायशःसिंहसनौ । पुत्रौ बाहुबलेरपि ॥२३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy