SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande माहा ॥१२॥ शकुंजय ॥ ए ॥ पुरोधाः काकिणीरत्न-पयसा चक्रिवाहिनीं ॥ वैरिशस्त्रानि विगमा-दिधे नूतना- मिव ॥ १३ ॥ इंदोराप्तदिव्यविद्या-योगाचंच्यशा अपि ॥ श्रीबाहुबलिनः सेनां । हृतशल्यां पुनर्व्यधात् ॥ ए ॥ इतश्च प्रातरापेतुः । स्वकेतूलिखितांबराः ॥ अंतर्मत्सरिणो वीराः । सर्वास्त्रैश्च पुढौकिरे ॥ ५ ॥ ततो बाहुबलेः पादौ । नत्वा विद्याधराग्रणीः ॥ तदादेशमपि प्राप्य । शैलसंकाशसच्चिराः॥ ए६ ॥ रत्नारि रलकायो-गदां पाणौ च चालयन ॥ वात्यावर्त श्वोत्रांतो। नदन वेगादधावत ॥ ए ॥ युग्मं ॥ गदापाणिं यममिव । तालममिवोन्नतं ॥ ज्वलज्ज्वलनपिं. गाद-मुद्यविनिताननं ॥ ए॥ शाखिशाखासमौ बाढू । बित्राणं कपिलांगकं ॥ शिलातलसमोरस्कं । वृतं विद्याधरैः परैः॥ एए॥ दारुणं दारुणेन्योऽपि । नीषणेच्योऽपि जीपए । बलियो बलिनं तं च । वीक्ष्याकंपंत सैनिकाः॥ ४00 ॥ विकिपिर्क ॥ कर्करानि व मातंगान् । शलनानिव वाजिनः। नीमानिव रथान् पत्तीन् । क्षश्कीटानिवाजितः ॥॥ 18 स जघान गदाघातैः । प्रलयोनांतवह्निवत् ।। चक्रिसैन्यस्य प्रेक्ष्यो-ऽनवचार्दाब्दमुन्नदन ॥ 1993॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy