SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहाण शर्बुजय वन् । स्वबंद चरतोस्तयोः ॥ ६ ॥ ततः सुषेणो मात्सर्या-दधावे प्रलयाब्धिवत् ॥रयादनि- - वेगस्य । वधाय विविधायुधः ॥ ६ ॥ इन्यतां इन्यतामेष । त्यस्मानप्युपेक्तिः ॥ लात ॥२५॥ लातेति राजान-तं प्रतीत्यूचुरुच्चकैः ॥ ६३ ॥ सुषेणो बाहुबलिनः। सुसारामपि वादिनीं ॥ तथा विलोमयामास । नास्थात् क्वचित्पुरो यथा ॥६५॥ अथो दृष्टा सुषेणस्तं । विद्याधरवरं नदन् ॥ टंकारं धनुषश्चक्रे । त्रिजगन्दोनकद् बलात् ॥ ३५ ॥ तदा त्वं रक्षितः सिंद-रथेन स्वरयांतरा ॥ रहकः कोऽधुना ते स्था-दित्युवाच च खेचरं ॥ ६६ ॥ श्रुत्वेत्यनिलवेगोपि । महावेगात् समापतत् ।। सुषेणास्त्रनिरोऽय । परावर्नत तत्कणात् ॥ ६७ ॥ तस्मा पुत्पत्य वेगेना-निलवेगो महान्नटः॥ गजसेनामदीनां तां । गाहयामास चक्रिणः ॥६॥ V कंकानिव मातंगा-नुल्लाढ्य गगनांगणे ॥ पततस्तानथादाय । जवान दृढमुष्टिनिः ॥६॥ ज़मौ कदाचिदाकाशे । मंस्तिर्थकदाचन ॥ कदाचिच्चतरंगात । सेनास दो च तैः॥क्षणा चक्री सिंधुरपृष्टस्य-स्तं दृष्ट्वाय तथास्थितं ॥ मुमोच चक्र कोपेन । शक्रवत्पविमुच्चकैः । सहस्रारं समुत्पन्न-ज्वालामालासमाकुलं ॥ रविबिंबमिवोलूक-स्तहिलोक्य बिन्नाय सः॥ ॥२५॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy