SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजय सतूणीरास्तदोत्प्लुत्य । चलानारुरुहुर्मुदा ॥ ४ ॥ इतश्च श्रीबाहुबलिः । स्नातः कृतविलेपनः ॥ बिज्राणो वाससी शुक्रे । जगाम जिनम॥ २१॥ चितुं ॥ ५ ॥ श्रीआदिनाथप्रतिमां । तोयैरस्नपयनतः ॥ आनर्च विविधैः पुष्पे-रहतैः स्तु तिन्निस्तथा ॥ ६ ॥ निःसृत्य देवतागारात् । सन्नाहं बजनिर्मितं ॥ शिरस्त्राणं दधौ जूप । नुत्साहाद् हिगुणीलबत् ॥ ७७ ॥ तूणीरौ लोहनाराच-पूर्णी बाहुबलिनुपः॥ दधानः पृष्टसंस्पृष्टौ । चतुर्भुज श्वानत् ॥ ॥ कालपृष्टं च कोदं । करे वामेऽकरोन्नृपः ॥ टंकारा । खेऽपि भ्रस्यति तारकाः ॥ ७ए ॥ महानई गंधगजं । ऊरन्मदनदगिरि ॥ आरुरोह विशामीश । नत्साह श्व जंगमं ॥ ॥ नृत्यत्रिव बाहुबलिः । स्वबलेन रणांगणे ॥ सिंहध्वजव्लादिश्वं । तृणयन्नुत्सुको ययौ ॥ १ ॥ हरिदश्वसोमयशा-श्वेश्केतू रिपुव्रजान । रोडुमिंदुरबारूढो-ऽनवढाहुबलेः पुरः ॥ ७ ॥ कृतांत श्व उप्रेक्ष्यः । कूर्मकेतुश्च कुंतयु- क् ॥ महायशा महावीरः । सिंहाश्वोऽगाणे नटः ॥ ३ ॥ तत्पुरोऽय सिंहरमः । सिंहकेतुर्महारथी॥ जगज्जयरथेनाशु । चचालाग्रे च शस्त्रनुत् ॥ ५॥ बर्दि केतुः सिंहकर्णः। ॥१७॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy