SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Sh Kalassagar Gyanmandir www.kobatiem.org शत्रंज माहा । मृष्यति निश्चितं ॥ ३॥ तातसूनुरयं ज्येष्टा । मान्यः शक्र इतीव तं ॥ निवेशयत्यासमार्धे । स प्रनावो न जारतः॥४॥ किं सैन्यं कः सुषेणस्तु । किं चक्रं रतस्तु किं ।। रणांगण॥२१॥ प्रणयिनि । वृथा तत्सकलं मयि ॥ ५ ॥ खुरलीखेलनाच्यासे । यत्पूर्व गांगसैकते ॥ तमुद लालयं योनि । कृपयाविनरं पुनः ॥६॥ तहिस्मृतं किमेतस्या-धुना राज्यमदेन नोः ॥ प्राहिणोत्त्वादृशं दूतं । यन्मां प्रति उराशयः ॥ ७॥ युग्मं ॥ क्रयक्रीता रणे सर्वे । ते यास्त्ये व सैनिकाः ॥ केवलं तरतः सोढा । महोदैमबलव्यथां ॥ ७ ॥ याहि दूतो ह्यवध्योऽसि । राझा न्यायैककांक्षिणा ।। स एवान्येत्य लन्नतां । फलं ऽनयसंनवं ॥ ॥ इति गंजीरया वाण्या । स दूतोंतश्चमत्कृतः॥ आत्मजीवितमादायो-तस्थावासनतः शनैः ॥ १०॥ कांदिHशीको दिशः पश्यन् । दृशा चपलयातरां ॥ प्रस्खलन सोतरीयेन | पादलग्नेन साध्यसात् ॥ ।। ११ ॥ नदस्वेन्यः कुमारेन्यो । नृपेन्योऽपि हतं स्वकं ॥ मन्यमानः सुवेगोऽय । सन्नाया निरगाजनैः॥१॥ ॥ स रथ जीवितव्यस्य । मनोरथमिवांगिनं ॥ आरुरोह जयोनांतः। शाखिनं वानरो यथा ॥ १३॥ नवीन श्व कोऽप्येष । सनाया निर्ययौ क्षणात् ॥ द HOURS ॥२१॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy