SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir दाधुंजय ॥ण्या पादांश्च चक्रिणः ॥ २ ॥ श्यदिनानि नायात । इति शंकां च मा कृथाः ॥ अपराधं स हि माहाण ज्येष्टः । कनिष्ठस्य सहिष्यति ॥ ३ ॥ त्वत्संगमसुखाज्ज्येष्टो । वात्सल्यादपि ते विनो॥ राज्याद्यमधिकं दाता । त्राता सर्वत्र कष्टतः ॥ ४ ॥ इंज्ञेशविव युवा-मश्विनीतनयाविव ॥ संयुज्य राज्यं कुरुतं । वैरिहत्यसंनिनौ ॥ ५ ॥ मधुरिति चिने मा। निर्जयो नव नूपते ॥ दृप्तानां शातनं राज-धर्मोऽयमतिदारुणः ॥६॥ कर्णेजपानां वितथं । स्तादुक्तं हि तवागतेः॥ कुदैवज्ञवृष्टिवचो । यथा वारिदवर्षणात् ॥ ७॥ मुक्त्वान्यत्सकलं सैन्यं । तस्यैकोऽपि चमूपतिः ॥ सुषेणः सद्यते केन । दमपाणी रणांगणे ॥ ७ ॥ चतुरशीतिसहस्राफ्यापतंतो गजा रणे ॥ पर्वता इव रुध्यते । तस्य केन सपक्षकाः॥ ॥ तावंतस्तुरगास्तस्य । कल्लोला श्व वारिधेः ॥ स्खल्यंते केन तूलाः । प्रसरतो रणाजिरे ॥ ए ॥ अन्येषां) तस्य सैन्यानां । गणना का विधीयते ॥ भारतं समरं सोढा । न सोऽप्याखंमलो बली | | ॥ ॥ आसनाई सुरेशेऽपि । दत्ने यस्य महीपतेः ॥ नमतस्तं नवेल्लका । ज्येष्टं का तव नो दिया । ए ॥ राज्येन जीवितव्येन । यदीना वर्तते तव ॥ तदा जरतनूजर्नु-स्त्वं से For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy