SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande शघुजय मादा ॥१३॥ J आज्ञामूलं नरेंज्ञाणां । राज्यं हि विबुवा जगुः ॥ स्वोदरंनरयोऽन्येऽपि । संति तत्रास्तु किं याः ॥ १॥ श्रुत्वेति नरताधीशः । स्नेहकोपवशं गतः ।। नवाच किंचिदामृश्य । सचिव प्रति सादरः ॥ १२॥ एकतोऽवरजः सोऽयं । शंकते तेन मन्मनः ॥ अन्यतो मन्यते नैव । ममाझामिति कोपधीः ॥ १३॥ लज्जा स्वबंधुना युद-मिति चेतसीवाधुना ॥ विश्राम्यति तु नो चक्र-मित्यनिर्जितशात्रवं ॥श्या स्वगृहेऽपि न यस्याज्ञा । तस्याझा किं नवेबहिः ॥ प्रवादश्च कनिष्टेन । सह युमिति ध्रुवं ॥ २५ ॥ अथोचे लब्धसमयो। मंत्री नूपतिनाववित् ॥ कनीयानेव राजस्ते । संकट ह्यपनेष्यति ॥ २६ ॥ ज्यायानाज्ञां ददात्युच्चैः । कनीयान कुरुते तथा ॥ सामान्यगृहिणामप्य-सावाचारः प्रवर्तते ॥ २७॥ आझां ददस्व महतीं । पूर्व दूतोपदेशतः ॥ सहिष्यते स तां नैवा--ब्जिनोबंधमिवेतराट् ॥ २० ॥ तस्याविनयतश्वक्रिन् । प्रतिकुर्वैस्त्वमेव हि ॥ लोकापवादरहितो । जितकासीजविष्यसि ॥सचिवोक्तिमिति श्रुत्वा । नयॉ वाग्मिनं नृपः ।। अनुशिष्य सुवेगाख्यं । प्रैषीद बाहुबलिं प्रति ॥ ३० ॥ स्वामिशिक्षामथादाय । सुवेगो वेगवश्यं ॥ ॥१३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy