SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय || 200 || www.kobatirth.org प्रायेण चरचरा हि । जवंति वसुधाभुजः || ९ || प्राप्य तेऽय रयानूपान् ॥ साम्यवाक्यैरबोधयन् ॥ पूर्वं तथाप्यमन्वानान् । निष्ठुरोक्तिनिरुजगुः || ८०० ॥ जीवितेनापि राज्येन । कार्य वो विद्यते यदि ॥ तदा भरतनू नर्त्तुः । सेवां कुरुत सर्वदा ॥ १ ॥ इति श्रुतिकटून वा क्यान् । श्रुत्वा दूतमुखान्नृपाः ॥ मानेन जगतामीशं । जग्मुरष्टापदे स्थितं ॥ २ ॥ युग्मं ॥ त्वा स्तुत्वा ते नाथं । किंचिदश्रुजलाविलाः ॥ पराजवं चिंतयंत - आदिदेवमदोऽवदन || ३ || तात राज्यानि दत्तानि । त्वया प्रव्रजता तदा ॥ अस्मभ्यं जरतायापि । यथायोग्यं निजेन्या ॥ ४ ॥ श्रखंममपि षटूर्खमं । जरतं भरतोऽग्रसत् ॥ दवानल इवात्यंतं । विषोठा न परोन्नतिं ॥ ए ॥ तेनैव हि वयं तात । राज्येन सहिताः सुखं ॥ त्वनक्तिरक्त चित्तस्था । मयामो दिनानि तु ॥ ६ ॥ ज्येष्टोऽधुना स चास्माक - मपि राज्यानि वांछति ॥ तथादिश । पूर्वकाम्यया ॥ ७ ॥ निशम्येति जगन्नाथो । जगाद जगतः प्रियः ॥ दंतएव रिपवः । त्रियैः कात्रशालिभिः ॥ ८ ॥ रागद्वेषौ महाराती । सदा बलपरायणौ ॥ हिंस्तः पुण्यैक सर्वस्वं । सदा संनिधिवर्त्तिनौ ॥ ए ॥ संसारसागरे रागः । शिलासंचयसो For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा ॥ १८८ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy