SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १८२॥ www.kobatirth.org सदा पोमशनिर्यक - सहस्त्रैः सोऽप्युपास्यत ॥ द्वात्रिंशतासहस्त्रैश्च । राजनिः सपरिदैः ॥ ॥ ३५ ॥ तावन्निजनपदक - कन्यानां भूपजन्मनां ॥ सहस्त्रैश्वापि सूदानां । स षष्टयग्रशतत्र'यैः || ३६ || युग्मं || लदैश्चतुरशीत्याना - सरश्रपिवाजिनां ॥ प्रत्येकं ग्रामपत्तीनां । पसत्याच कोटिनिः ॥ ३७ ॥ द्वात्रिंशतो जनपद - सहस्राणामधीश्वरः ॥ द्वासप्ततेः पुरवरसहस्राणां च स प्रभुः ॥ ३८ ॥ सहस्रोन शेणमुख - लकस्याधिपतिश्व सः ॥ पत्तनाष्टचत्वारिंशत् - सहस्राणां त्वसौ विभुः ॥ ३९ ॥ कटानां ममंबाना - मिव सामंबरश्रियां ॥ चतुर्वि शति सहस्र - संख्यातानां स ईशिता ॥ ४० ॥ स विंशति सहस्राणा - माकराणां करेश्वरः ॥ तथा च पटू सहस्राणां । षोमशानां प्रशासिता ॥ ४१ ॥ चतुर्दशानां संबाध - सहस्राणामधिप्रभुः ॥ अधिपतिरोदकानां । स षट् पंचाशतोऽपि च ॥ ४२ ॥ स पत्रिंशत्सहस्राणां । तटीनामप्यधीश्वरः ॥ पंचाशतः कुराज्याना -मेकोनायाश्च नायकः ॥ ४३ ॥ स मध्ये जरतaa - मन्येषामपि शासिता || स्वःसंपदामिवाखंग - बलाखंमलवद्विभुः || ४४ ॥ विश्वंतरः श्रीवरश्व | सुबुद्धिर्बुद्धिसागरः ॥ आदिदेवोपदिष्टोच्च-नीतिज्ञा मंदिशोऽनवन् ॥ ४५ ॥ अंशा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ १८२ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy