SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra इयुंजय ॥ १७४ ॥ www.kobatirth.org I [ । संति भूमीतलेऽखिले ॥ मुनी नास्मात्परं तीर्थ-मुत्तमं ह्यस्ति पापहृत् ॥ ४७ ॥ स शक्रो जरताधीश । निवेद्येति महर्द्धिमान ॥ चक्रे चंदनकर्पूर- काष्टैः सर्पस्य सत्क्रियां 18 दामौ रत्नपीठं । विधाय प्रणिपत्य च ॥ तन्महातीर्थमित्र: स्व-राज्यं पालयतिस्म तत् ॥ ४ ॥ इत्थं विलोक्य चरितं । तत्रावां च क्रिशेखर || पुनः पुनस्तीर्थमिद-मस्पृशाव समाधिना ॥ ५० ॥ चलिताच्या महावाभ्यां । दृष्टं तव महाबलं । त्वं चास्माकं गुरोः सूनुरित्यदा च सादरं ॥ ५१ ॥ ततो वामनुजानीहि । विशेषात्तीर्थयायिनौ || विवेको विनयो दृष्टस्तावकीनो जनातिगः ॥ ५२ ॥ वंदितौ भरतेनाथ । तौ मुनी जग्मतुः क्वचित् ॥ चक्रवर्ती च तत् श्रुत्वा । चकारेति मनोरथान् ॥ ५३ ॥ स कदा वासरो जावी । स कणः कणदापि सा ॥ यत्र शत्रुंजये यात्रां । विधास्ये संघसंयुतः ॥ ५४ ॥ अथ संबोध्य चक्रेशो ऽनुज्ञाप्य च सुरापगां ॥ खंमप्रपाताभिमुखं । चचाल प्रबलैर्बलैः || ५ || प्राप्तेऽस्मिंस्तद् गुहाहारं । नाट्यमालसुरस्तदा ॥ चलितासनोऽष्टमेना-यासी हौकनयुक्करः || ६ || भूषणान्यर्पयामास । स तत्सेवाचणः सुरः ॥ राज्ञा च बहुमानेन । विसृ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir भावार ॥ १३४ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy