SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माद: ॥१२॥ वसं प्रात्रपाणिः सन् । जगाम सदन निजं ॥ २५ ॥ दृष्ट्वा तथाविधं पत्नी- जि रिक्त- । पात्रकं ॥ आक्रोशयंती मुशल-मुद्यम्याधावत क्रुधा ॥ २६ ॥ सुशर्मा पूर्वमेवापि । खिन्नो दारिद्यपीमितः ॥ आक्रोशैश्च कलत्रस्य । नृशं क्रोधातुरोऽनवत् ॥ २७ ॥ वार्यमाणापि सा क्रूरा । यदा नास्थात्क्रुधेरिता ॥ सुशर्मापि तदा लोष्टुं । तांप्रति प्राहियोबलात् ॥ २० ॥ तेन पाषाणघातेन । नितांतं मर्मपीमनात् ॥ पपात मूर्गविधुरा । प्राणानपि मुमोच सा॥२॥ ततस्तत्तनयस्तं च । प्राह रोषातुरस्तरां ॥ किमारब्धं त्वया दंत । रेरे हिजफुलाधम ॥३॥ इति तच्चसा क्रुः । पूर्वपापेन तापितः ॥ जघान पापी तमपि । क्रंदती तनयामपि ॥ ३१ ॥ ततो नयातुरो गवन् । संक्षुब्धसकलेंशियः ॥ नन्नांतया गवा किंचित् । स्खलितस्तां जघान च ॥ ३२ ॥ धावत्रिः स तसारकै- तो भ्रांतविलोचनः॥ नरकप्रतिमे को न्यपन्निजपापतः॥ ३३ ॥ धिक क्रोधं नैव पश्यति । जना येनाश्रिता मनाक॥ कृत्याकृत्येष मूढा ये। पतंति नरकावटे ॥३५॥ स पतन खंमशो जात-स्तत्रातिव्यश्रयातुरः ॥ सप्तमं नरकं प्राप । मृत्वा दारुणःखद ॥ ३५ ॥ बंधनन्जेदनाताप-तामनासिविदादिकं ॥ भुक्त्वा तत्र 12500 For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy