________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
||२६||
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
श्वर्यञ्च बलैर्निजैः ॥ तत्सर्वमंगरदैश्व । यसैस्तत्र निवारितं ॥ ९१ ॥
इति द्वादशवार्षिक्या | युध्ध्वा तौ चक्रिया जितौ ॥ प्रांजली प्रणिपत्यैवं । तमधीश्वरमूचतुः ॥ २ ॥ मेरोरुपरि कः शैलो । वायोरुपरि को जवी ॥ वज्रस्योपरि किं तो। कश्व शूरस्तवोपरि || ३ || अद्य साक्षाविभुर्दृष्टो । दृष्टे स्वामिंस्त्वयि स्फुटं ॥ युगादिदेववत्वां हि । श्रयावस्तव शासनात् ॥ ए४ ॥ इत्युक्त्वा विनयाधारो । विनम्य विनमिर्नृपः ॥ सर्वासंगितारुण्य - सुभगं जावुकांगकं || ९ || नेत्रास्यपाणिहत्पाद - पंकजैः सरसीमिव ॥ - गनूपतेः पूर्णा । ज्वलत्कांतिसुधानरैः ॥ ९६ ॥ सर्वामयोपशमिनीं । नित्यं नवनवामिव ॥ कामिशीतोष्ण - संस्पर्शी दिव्यवारिवत् ॥ ए ॥ सर्वलक्षणसंपूर्ण । सर्वावयवनासुरां ॥ नाम्ना सुन्नशं स्त्रीरत्नं । स्वसुतां चक्रिरो ददौ ॥ ए८ ॥ चतुभिः कन्यपकं ॥ विद्याधरनृपास्त्वन्ये । स्वपुत्रीर्गुणगर्विताः ॥ सहस्रशः स्वविद्यानिः । सममस्मांयढौकयनं ॥ए॥ चfarmers are a । राज्यमारोप्य सूनुषु ॥ विरक्तौ वृषशांहि - मूले जगृहतुर्व्रतं ॥ १०० ॥ ( इतश्चक्रानुमश्चक्री । प्राप मंदाकिनीतटं ॥ न्यवेशयच्च शिबिरं । नात्यासन्नं न दूरगं ॥ १ ॥
૧૨
For Private And Personal Use Only
मादा०
॥ १६॥