SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १६ ॥ www.kobatirth.org पियां तृतीया - रे प्रांते जरतोऽस्म्यहं ॥ श्रीयुगादीशतनुज-वक्री शक्रीभवन् श्रिया ||१०|| ॥ ततः शिविरसंघातैः । पथा तेनैव पार्थिवः । प्राप कणान्महाशैल-वैताढ्यं जरता - र्धगं ।। ७१ ।। पुरा कळमहाक - सुतौ राज्यं प्रकुर्वता ॥ नियुक्तावादिदेवेन । कार्येऽभूतां हि कुत्रचित् ॥ ७२ ॥ तौ यावन्नमिविनमी । कार्यं कृत्वा समीयतुः ॥ तावत्संयमसाम्राज्य-नाजं ददृशतुः प्रभुं ॥ ७३ ॥ निर्ममं तावजानानौ । ताततातेति भाषिणौ ॥ प्रयाचतां राज्यजागं । पुत्रवनिनायकं ॥ ७४ ॥ सेवावहे न जरतं । प्रतिज्ञायेति तौ ततः ॥ श्रसेवतां विभुं पार्श्व - च्ये कृष्टा सिधारिणौ ॥ ७५ ॥ पातालविभुरन्येद्यु- धरणीं : परीक्षणात् ॥ अत्यंततातपादेषु । तावज्ञासीत्सुनक्तिकौ ॥ ७६ ॥ विद्याः पोमश सहस्रा - एयदा द्वैताढ्य पर्व ते । ददिणोत्तरश्रेण्योश्च । राज्यं ताभ्यां मुदा स हि ॥ ७७ ॥ युरभं ॥ तौ तत्र नमिविनमी । पुष्पदंताविवोद्यतौ । राज्यं कुरुत श्रानंद - संदोदसहितौ सदा ॥ ॥ ७८ ॥ जरतो रथमारुह्य । तं नितंब मवाप्तवान् || निजनामांकितं बालं । चिक्षेप च तयोः प्रति || ७ || आलोक्य मार्ग तं च । तावमंत्रयतां मिश्रः ॥ जंबूद्वीपस्य जरते । जरत For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ १६७ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy