SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १३ ॥ www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मपि दीर्यते ॥ २३ ॥ ऊरनिर्जरसंपृक्ता - नर्कस्पृडूमारुतैर्नृपः ॥ क्रमात्सचेतनश्चिते । चतुरोऽ थ व्यचिंतयत् || २४ ॥ अहो प्रागुप्तपापशेः । पल्लवोऽयमनून्मम । पुष्पं फलं पुनर्जीवि । दुर्योनिनरकादिषु ॥ २५ ॥ सहसारज्यते पापं । तन्मदांधैर्नराधमैः ॥ कंदद्भिरपि न स्वात्मा । शक्यो मोचयितुं यतः ॥ २६ ॥ इत्थमात्मकृतानर्थ - विकत्थनपरो नृपः ॥ तत्कयाय शुध्यानी | तीर्थमुद्दिश्य सोऽचलत् ॥ २७ ॥ आत्मवत्सर्वसत्वान् स । पश्यन् द्वेषविवर्जितः ॥ यत्र तत्रापि बभ्राम । पुण्यप्राप्तिकृतोद्यमः ॥ २८ ॥ इतश्व शासनसुरी । तस्यांबा पुरतः स्थिता || साक्षाद्भूता प्रसन्नास्या । पुरांगीकृतवाकू स्थिता || २ || जगाद वत्स गइ त्वं । श्रीशत्रुंजयपर्वतं । तत्र हत्यादिपापानि । यास्यति विजयं तव ॥ ३० ॥ ॥ त्वत्पूर्वपुंसां सन्नक्ति-रंजिताहं पुरा तव । सुज्ञापितमवोचं तदधुना तीर्थमप्यदः || ३१ || मुग्धः किं तीर्थलकेषु । संसारी बंभ्रमत्यहो । एकं शत्रुंजयं चैक-वेलं किं न स्मरत्यसौ ॥ ३२ ॥ यदा शत्रुंजयः साधु- पूजितो वा स्मृतः स्तुतः ॥ श्रुतो वा दृक्पथं प्राप्तः । तदा कर्मकयो भवेत् ॥ ३३ ॥ पाप्मनां शल्यरूपोऽयं । धर्मिणां For Private And Personal Use Only माहाण ॥१३॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy